mngon par zhen pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon par zhen pa
= mngon zhen
  • kri. abhiniviśate — tatra cāsadvikalpe bālā abhiniviśante gamanāgamanataḥ la.a.93ka/39; abhiniveśate — tasminnevābhidheye mṛgatṛṣṇākhye lakṣaṇavaicitryābhiniveśenābhiniveśate la.a.106kha/52;
  • saṃ.
  1. abhiniveśaḥ — bhāvābhiniveśavyākulitam pra.pa.40-3/108; rtag par mngon zhen gyis bslangs pa sātatyābhiniveśottham bo.a.5.81
  2. = chags pa abhiṣvaṅgaḥ, āsaktiḥ — nityasukhātmātmīyadarśanākṣiptaṃ sāśraya(srava)dharmaviṣayaṃ cetaso'bhiṣvaṅgaṃ rāgamāhuḥ pra.vṛ.166 -1/6; nāpi mametyagṛhṇata ātmasukhotpādānukūlatvena agṛhīte vastunyātmīyatvenābhiṣvaṅgaḥ samudbhavati ta.pa.295ka/1053; abhisaṃsaktiḥ — satpāpakopapātakahatyādrohendriyābhisaṃsaktiḥ vi.pra.110kha/1, pṛ. 7
  3. = 'dod pa abhilāṣaḥ, icchā — saṅgādaya iti saṅgaḥ abhilāṣaḥ ta.pa.162ka/45; a.ko.1.8.28
  4. = nges pa adhyavasāyaḥ, niścayaḥ — abhedādhyavasāyācca santānagatamekatvaṃ draṣṭavyam nyā.ṭī.38kha/26; abhiniveśaḥ — ekaikenābhisambandhe pratisandhirna yujyate ekārthābhiniveśātmā pravaktṛśrotṛcetasoḥ pra.vā.2.377
  5. = 'god pa niveśanam — na hyasmābhiravācyaśabdaniveśanaṃ pudgale pratiṣidhyate, svatantrecchāmātrādhīnasya kenacit pratiṣeddhumaśakyatvāt ta.pa.223kha/163
  6. nirbandhaḥ — atha nirbandhastadapyucyate pra.a.51kha/59; ākrośaḥ — na hyākrośamātreṇaiva vinā pramāṇaṃ prekṣāvatāmāśaṅkānivṛttiryuktā ta.pa.242kha/957;
  • bhū.kā.kṛ. abhiniviṣṭaḥ — abhiniviṣṭeneti āsaktena bo.pa.35; dharmapudgalābhiniviṣṭāścittamātraṃ yathābhūtaṃ na jānanti tri. bhā.146kha/27; tshul min dag la mngon zhen pa'i anyāyābhiniviṣṭānām a.ka.62.25; niviṣṭaḥ — phrag dog la mngon par zhen pa'i blo īrṣyāniviṣṭabuddhiḥ vi.va.117ka/1.130; abhiniveśitaḥ — traidhātuke pratiṣṭhānaṃ saktirālīnacittatā ratnatritayaśīleṣu taddṛṣṭyabhiniveśitā abhi.a.1.61; viniveśitaḥ — kākaḥ padmavane prītiṃ prāpnoti nahi tādṛśīṃ yādṛśīmaśucisthānaviniveśitasaṅgamaḥ pra.a.144kha/154 IV. vi. abhiniveśī — aho bata mahāsattva sattattvābhiniveśinā parārthe vipulaḥ kleśaḥ kṛtaḥ sukṛtinā tvayā a.ka.6.151; abhiniveśinī — ayaṃ ghaṭa ityekābhiniveśinī matiḥ pra.a.172kha/187.

{{#arraymap:mngon par zhen pa

|; |@@@ | | }}