mnod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mnod pa
grahaṇam — de'i phyir 'gro bas mnod pa bcol bar bya'o// tasmānniyuñjīta grahaṇe prakrāman vi.sū.67kha/84; pragrahaṇam — snum bag gi rnyed pa mnod do// pragrahaṇaṃ snehalābhasya vi.sū.94ka/112; grāhaḥ — gnas mal du ma mnod par rigs pa nyid do// arhatvamanekaśayanāsanagrāhe vi.sū.83kha/101; ādānam—byang chub sems dpa' ni yang dag par blangs pa yongs su btang du zin kyang tshe 'di la byang chub sems dpa'i tshul khrims kyi sdom pa yang dag par blangs pa phyir mnod pa'i skal pa yod de parityaktasamādāno'pi ca bodhisattvo dṛṣṭe dharme bhavyaḥ punarādānāya bodhisattvaśīlasaṃvarasamādānasya bhavati bo.bhū.86ka/109; dhāraṇam — lung dbog pa dang mnod pa ni shin tu legs par bklags pa dang shin tu yongs su byang ba dang the tshom med par byas te'o// susvādhyāyitaṃ suparimṛṣṭaṃ niḥsaṃdigdhaṃ kṛtvoddeśadhāraṇaṃ ca vi.sū.93ka/111; pratīṣṭiḥ — shing tog dang man shel dang khri dang khri'u dang thu ba dang lhung bzed kyi gzhi dag gis byin len mnod du mi rung ba nyid ma yin no// na phalānāṃ pa(ma)ñcapīṭhikotsaṅgapātrādhiṣṭhānaiḥ pratigrahapratīṣṭeranyāyyatvam vi.sū.37kha/47.

{{#arraymap:mnod pa

|; |@@@ | | }}