mnyam par 'jog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mnyam par 'jog pa
= mnyam 'jog
  • kri. samādhatte — tatra prathamaḥ śamathasya lābhitvādabhiniṣīdanneva cittaṃ sthāpayati yāvatsamādhatte abhi.sa.bhā.66ka/91; samādhīyate — yathābhūtaparijñānāccittaṃ samādhīyate la.a.78ka/26; samādhyate — abhijñā labhate kena vaśitāśca samādhayaḥ samādhyate kathaṃ cittaṃ brūhi me jinapuṃgava la.a.64kha/11; samāpadyate — sa tān sarvān samādhīn samāpadyate ca vyuttiṣṭhate ca da.bhū. 262ka/55;
  • saṃ. samādhānam — svabhyastatvādanabhisaṃskāreṇānābhogena cittasamādhipravāhasyāvikṣepeṇa pravṛttiḥ samādhānam abhi.sa.bhā.66ka/90; tatra smṛtipradhāno dhyānavān smṛtibalena cittasamādhānāt sū.a. 248ka/165; samavadhānam — vīrya niśritya yathākramaṃ dhyānaprajñābhyāmasamāhitasya cittasya samavadhānāt samāhitasya mocanāt sū.a.196ka/97; samādhiḥ — apaśyannaratiṃ yāti samādhau na ca tiṣṭhati na ca tṛpyati dṛṣṭvāpi pūrvavadbādhyate tṛṣā bo.a.8.6;
  • pā. samādhānam, rūpakabhedaḥ — gtum mo khyod gdong zla bas kyang/ brtse ba med par bdag sreg pa/ bdag nyid skal ba nyid kyi skyon/ zhes 'di mnyam 'jog gzugs can no mukhendurapi te caṇḍi māṃ nirdahati nirdayam bhāgyadoṣānmamaiveti tatsamādhānarūpakam kā.ā.2.91.

{{#arraymap:mnyam par 'jog pa

|; |@@@ | | }}