mnyes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mnyes pa
* kri. (avi.) tuṣyati — viṇmūtraśukraraktādīn devatānāṃ nivedayet evaṃ tuṣyanti sambuddhāḥ bodhisattvā mahāśayāḥ gu.sa.87ka/14;
  • saṃ.
  1. = tshim pa tuṣṭiḥ — mukuṭe'kṣobhyasamayaṃ dhyātvā tuṣṭipravardhanam eṣo hi sarvakrodhānāṃ samayo duratikramaḥ gu.sa.118kha/61; toṣaḥ — sādhyaṃ kṛtvā samastaṃ vrajati punarasau cālayitvā sucakraṃ veśaṃ bandhaṃ ca toṣaṃ samarasakaraṇaṃ jambhakādiḥ karoti vi.pra.50ka/4.53; toṣaṇam — ādiśabdena gokvādikam, tairbhakṣitaiḥ sevā devatātoṣaṇārtham vi.pra.64ka/4.113; santoṣaṇam — śrīgurusarvadānaiḥ santoṣaṇasvabhāvatayā'vasthitaḥ vi.pra. 116ka/24
  2. ārādhanam — pāṇau pātrapavitrite kucayugaṃ puṣpāyudhārādhane tasyāḥ saṃyamadīkṣayaiva navatāṃ sarva jagāma vratam a.ka.88.59; samārādhanam — gauryāḥ samārādhanasaṃvidhānabaddhasthitiṃ manmathajīvanāya vilokya tāṃ kāmavadhūmivānyāṃ jīmūtavāhaḥ pṛthuvismayo'bhūt a.ka.108.24
  3. = bde ba sammodaḥ — mut prītiḥ pramado harṣaḥ pramodāmodasaṃmadāḥ syādānandathurānandaḥ śarmasātasukhāni ca a.ko.1.4.25
  4. = bkur ba mānanā— svadharmamupaniśritya vihāre tasya satkṛtau gurutve mānanāyāṃ ca tatpūjākṛtakatvayoḥ abhi.a.4.20
  5. mardaḥ — sthūlamabhisaṃhitasya mātṛgarbhayoḥ kukṣimarde vi.sū.17ka/19;
  • vi. priyaḥ — svacchaṃ tasya prayacchantaṃ piṇḍapātaṃ mahāmuneḥ sattvaśuddhodayāvāptaṃ bhogyaṃ bhagavataḥ priyam a.ka.27.11; snigdhaḥ — sarvatrācapalo mandamitasnigdhābhibhāṣaṇāt āvarjayejjanaṃ bhavyādeyaścāpi jāyate bo.pa.68;
  • bhū.kā.kṛ. abhituṣṭaḥ — sviṣṭyābhituṣṭāni hi daivatāni bhūtāni vṛṣṭyā pratimānayanti jā.mā.122/71; prītaḥ — hṛṣṭe mattastṛptaḥ prahlannaḥ pramuditaḥ prītaḥ a.ko.3.1.101; toṣitam — jaḥkāreṇākṛṣṭam, hū˜kāreṇa praviṣṭam, vaṃkāreṇa baddham, hoḥkāreṇa toṣitam, hīḥkāreṇa samarasīkṛtam vi.pra.50ka/4.53.

{{#arraymap:mnyes pa

|; |@@@ | | }}