mos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mos pa
* kri. (avi., aka.) adhimucyate—gal te sa la chur mos na yang de de kho na bzhin du 'gyur gyi/ gzhan du mi 'gyur ba dang sacet pṛthivīmapo'dhimucyate tattathaiva bhavati, nānyathā bo.bhū.33ka/42; adhimokṣati — rang gi tshul so sor gzhog pa brjod pa la mi mos so// na svanayapratyavasthānapāṭhamadhimokṣanti la.a.132kha/78; utsahate—tshangs pa'i 'jig rten nas bdag gis bdag dor bar mos na utsahe'ham…brahmalokādātmānamutsraṣṭum da.bhū.198ka/20;
  • saṃ.
  1. adhimuktiḥ i. = dad pa bhaktiḥ — mos pa drag pos mchod pa byed pa tīvrayā cādhimuktyā pūjāṃ karoti bo.bhū.125ka/161; mos pa ni dad pa'am 'dun pa'o// adhimuktiḥ śraddhā, chando vā bo.pa.53ka/13; de la dad pa ni mos pa dang yid ches pa'o// tatra bhaktiradhimuktiḥ sampratyayaḥ sū.bhā. 184ka/79; bhaktiḥ — gang gis mos par 'khrul gyis ni/ /kun mkhyen yin par 'dzin par byed// sarvajñaṃ yena gṛhṇīyuste bhaktibhrāntacetasaḥ ta.sa.116kha/1009; ādaraḥ — des na de nyid rab spong la/ /kho bo la ni cher mos med// tenaivaitatpratikṣepe nāsmākaṃ gururādaraḥ ta.sa. 87kha/801 ii. = yid ches pa sampratyayaḥ — sangs rgyas kyi chos rgya chen po la mos shing rnam par grol ba udāreṣu buddhadharmeṣvadhimuktiḥ vimuktiḥ śi.sa.103ka/102; adhimucyanā — dang pos snod 'gyur dngos po ste/ /gnyis pa yis ni mos pa yin// ādyena bhājanībhāvo dvitīyenādhimucyanā sū.a. 210ka/113; rgyu dmigs nas ni dga' ba dang/ /rten la de rjes dran pa dang/ /'bras bu thun mong 'dod pa dang/ /ji ltar byang chub bzhin mos pa'o// hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ sādhāraṇaphalecchā ca yathābodhādhimucyanā sū.a.176ka/70 iii. = 'dun pa chandaḥ — sems can don grub bya phyir dpung/ /mos brtan dga' dang dor ba yin// chandasthāmaratimuktibalaṃ sattvārthasiddhaye bo.a.21ka/7. 31; su zhig chos la mos pa gtong ko dharme chandamutsṛjet bo.a.21kha/7.39; kāṅkṣā — chos kyi ro'i zas la mos pas sems can thams cad la bu gcig lta bur sdug pa dang ldan dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ la.a.152kha/100; adhimokṣaḥ — gal te de las mdza' bo chen po'i phyogs bzhin du bde bar mos pa mi ldog par gyur na tataścedadhimātra iva mitrapakṣe sukhādhimokṣo na vyāvartate abhi.bhā.78kha/1174; abhiprāyaḥ—mos pa ji lta ba bzhin du sems can rnams kyi don mdzad pa yin no// yathā'bhiprāyaṃ tathā sattvārthakaraṇaṃ bhavati sa.du.97kha/122 iv. = dga' ba prītiḥ — yang 'dod pa can rnams kyi mos pa ni khyi dang 'dra'o// api khalu kāmināmadhimuktiḥ śvasadṛśī sū.vyā.163kha/54; adhimokṣaḥ — mos pa bcom pa rnams hatādhimokṣāḥ abhi.bhā.58kha/1099; mos pa bcom zhing dga' ba bcom par gyur pa rnams hatādhimokṣāḥ hatarucayaḥ abhi.sphu.274kha/1099; prasādaḥ — de dad pa la dbang bsgyur ba dang mos pa mang ba dang yid ches pa shin tu rnam par dag pa dang sa śraddhādhipateyatayā prasādabahulatayā adhimuktiviśuddhyā da.bhū.176ka/9; prītiḥ — byang chub sems dpa' ni rab tu dga' ba mang ba yin/ yid bde ba mang ba yin/mos pa mang ba yin bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ prītibahulaḥ da.bhū.175ka/8; ratiḥ — de bzhin gshegs pa'i sku la dga' zhing mos pas mtshan dang dpe byad bzang po'i rgyan tshol ba la mkhas pa tathāgatakāyābhinandanaratirlakṣaṇānuvyañjanavibhūṣaṇaparyeṣṭikauśalyam śi.sa. 103ka/102; ruciḥ — rangs pa dang mos pa dang dga' bar byed pas so// harṣarucituṣṭīḥ kurvan vi.sū.60ka/76; dhṛtiḥ ma.vyu.7056 (100kha)
  2. = spro ba utsāhaḥ— mos pa dang stobs dang brtson 'grus dang mthu rnam pa tha dad pa dang utsāhabalaparākramasthāmavimātratāmapi ga.vyū.120ka/208
  3. = mos pa nyid priyatā — premā nā priyatā hārdaṃ prema snehaḥ a.ko.144kha/1.8.27; priyasya bhāvaḥ priyatā a.vi.1.8.27; adhimuktikatā — sems can rnams la sems dang mos pa ji lta ba bzhin du ston pa'o// yathācittādhimuktikatayā deśayanti sattvebhyaḥ la.a.123kha/70;
  • pā.
  1. adhimokṣaḥ i. mahābhūmikacaittabhedaḥ — tshor dang sems pa 'du shes dang/ /'dun dang reg dang blo gros dran/ /yid la byed dang mos pa dang/ /ting nge 'dzin sems thams cad la// vedanā cetanā saṃjñā cchandaḥ sparśo matiḥ smṛtiḥ manaskāro'dhimokṣaśca samādhiḥ sarvacetasi abhi.ko.4kha/2.24; mos pa ni 'dod pa'o// adhimokṣo'dhimuktiḥ abhi.bhā.64kha/187 ii. viniyatacaitasikabhedaḥ— 'dun mos dran dang bcas pa dang/ /ting nge 'dzin blo bye brag nges// chandādhimokṣasmṛtayaḥ saha samādhidhībhyāṃ niyatāḥ tri.2ka/52; mos pa ni nges pa'i dngos po la de bzhin du nges par 'dzin pa'o// adhimokṣo niścite vastuni tathaivāvadhāraṇam tri.bhā.155ka/53 iii. cittotpādabhedaḥ — sems bskyed pa rab tu dbye bar tshigs su bcad pa/ sems bskyed de ni sa rnams la/ /mos dang lhag bsam dag pa dang/ /rnam par smin pa gzhan du 'dod/ /de bzhin sgrib pa spangs pa 'o// cittotpādaprabhede ślokaḥ cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ sū.vyā.139ka/15; = mos pa las byung ba/
  2. adhimuktiḥ — mos pa rnam par dbye ba la tshigs su bcad pa gnyis so// adhimuktiprabhedalakṣaṇavibhāge ślokau sū. vyā.162kha/52; (dra. mos pa rnam par dbye ba/); mos pa yid la byed pa adhimuktimanaskāraḥ abhi.bhā.10ka/898; mos pa la dbang ba adhimuktivaśitā abhi.sa. bhā.53ka/73; mos pa dang ni bzod pa dangbyang chub sems dpa'i rigs kyi rtags ni rnam pa bzhi adhimuktiśca kṣāntiśca…caturvidhaṃ liṅgaṃ bodhisattvagotre sū.vyā.137kha/12
  3. ādhimokṣikaḥ, manaskārabhedaḥ — 'di ni mos pa yid la byed pa yin no zhes bya bar yongs su gcod do// ādhimokṣiko'yaṃ manaskāra iti paricchinatti abhi.sphu.305ka/1172
  4. adhimuktaḥ, samādhiviśeṣaḥ—mos pa zhes bya ba'i ting nge 'dzin adhimukto nāma samādhiḥ kā.vyū.222kha/284;

{{#arraymap:mos pa

|; |@@@ | | }}