mos pa las byung ba
Jump to navigation
Jump to search
- mos pa las byung ba
-
pā.
- ādhimokṣikaḥ i. manaskārabhedaḥ — yid la byed pa bdun…mtshan nyid rab tu rig pa'i yid la byed pa…mos pa las byung ba sapta manaskārāḥ…lakṣaṇapratisaṃvedī manaskāraḥ…ādhimokṣikaḥ abhi.sa.bhā.58ka/80 ii. cittotpādabhedaḥ —byang chub sems dpa' rnams kyi sems bskyed pa ni rnam pa bzhi ste/ mos pas spyod pa'i sa la ni mos pa las 'byung ba'o// caturvidho bodhisattvānāṃ cittotpādaḥ ādhimokṣiko'dhimukticaryābhūmau sū.vyā.139ka/15
- ādhimokṣikam, mokṣabhāgīyabhedaḥ — thar pa'i cha dang mthun pa bzhi ste/ skabs su gtogs pa dang mos pa las gyur pa dang lhag par 'dod pa las gyur pa dang thob pa las gyur pa'o// caturvidhaṃ mokṣabhāgīyam—ādhikārikamādhimokṣikamādhikāmikamābhigāmikaṃ ca abhi.sa.bhā. 86kha/118
- ādhimokṣikī, gatibhedaḥ—'gro ba ni rnam pa gsum ste/ lus kyis phyin byed dang mos pa las byung ba dang yid mgyogs pa'o// gatistridhā—śarīravāhinī ādhimokṣikī, manojavā ca abhi.bhā.63ka/1115.
{{#arraymap:mos pa las byung ba
|; |@@@ | | }}