mtha' 'khob

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtha' 'khob
*saṃ.
  1. pratyantaḥ — lho phyogs na'dam bu can zhes bya ba'i chu bo yod pade phan chad ni mtha' 'khob bo// dakṣiṇena…śarāvatī nāma nadī…tataḥ pareṇa pratyantaḥ vi.va.371kha/2.169; pratyanto mlecchadeśaḥ a.ko.2.1.7; pratigato'ntaṃ pratyantaḥ śarāvatyantapratigataśiṣṭācārarahitadeśanāma a.vi.2.1.7; rngon pa gdug pa can zhes pa/ /nags rgyu mtha' 'khob dag na gnas// lubdhakaḥ krūrako nāma pratyante'sti vanecaraḥ a.ka.30ka/53.27; *pratyastaḥ — ma nyams sa 'di rang 'dod kyis/ /stsol cig gal te ma yin na/ /rang nyid 'ongs khyod mtha' 'khob tu/ /skyangs pa'i mgron du bdag gis bya// ācchinnāmurvarīmetāṃ prayaccha svecchayā na cet svayametya karomi tvāṃ pratyastaśaraṇātithim a.ka.277kha/103.14
  2. kāntāraḥ — de bas na de lta bu yul mtha' 'khob nas 'dir lhags pa ni khyed rnams la skal ba cung zad cig yod do// tadasti vo bhāgyaśeṣaṃ yattādṛśāddeśakāntārādihāgatāḥ stha jā.mā.38kha/45;

{{#arraymap:mtha' 'khob

|; |@@@ | | }}