mtha' dang bral
Jump to navigation
Jump to search
- mtha' dang bral
- *vi. aparyantaḥ — zol gyis bstod pa'i rnam pa rnams/ /rab tu rgya che mtha' dang bral// vyājastutiprakārāṇāmaparyantaḥ pravistaraḥ kā.ā.2.344; amaryādaḥ — e ma brtan pa mtha' dang bral// aho dhairyamamaryādam a.ka.26ka/3.75; niravadhiḥ — mtha' dang bral ba'i srid pa'i nad 'di ji ltar rnam par ldog 'gyur ba// niravadhirayaṃ dṛṣṭvā vyādhiryathā hi nivartate a.ka.72kha/7.23.