mtha' ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtha' ma
= tha ma
  • saṃ.
  1. niṣṭhā — ting 'dzin myos pas rab myos te/ /mtha' mar phyin pa de la med// samādhimadamattāste…niṣṭhāgatirna tasyāsti la.a.109ka/55; koṭiḥ — mtha' ma'i zur bas de la rma byung nas/ /rdo leb steng du ser ba bzhin du bab// koṭyekadeśena tu taṃ rujantī śilā tale sāśanivatpapāta jā.mā.143ka/165; virāmaḥ — lus 'di yongs bsgyur brgya yi mtha' mar mi phyin cing/ /mgyogs par bros pa dag la rnam par 'chad mi 'gyur// nāyāti kāyaparivṛttiśatairvirāmaṃ vicchedameti na javena palāyitasya a.ka.125kha/65.1
  2. ='gram taṭaḥ — 'gram zhes bya ba 'di dngos po gcig la 'gram pa dang mtha' ma dang ngogs zhes bya ba'i rtags gsum dang ldan pa'i sgra 'jug pas ekasmiṃstaṭākhye vastuni taṭī, taṭaḥ, taṭamiti liṅgatrayayogiśabdapravṛtteḥ ta.pa.353ka/424
  3. = 'chi ba antaḥ, mṛtyuḥ — syātpañcatā kāladharmo diṣṭāntaḥ pralayo'tyayaḥ anto nāśo dvayormṛtyurmaraṇaṃ nidhano'striyām a.ko.2.8.116; antyate badhyate antaḥ a.vi.2.8.116; nidhanaḥ, o nam — thog ma ni skye ba'o// mtha' ma ni 'jig pa'o// gang la thog ma dang tha ma yod pa ma yin pa 'di ni thog mtha' med pa'o// ādi utpādaḥ, nidhanaṃ nāśaḥ, na vidyate ādinidhane yasyāsāvanādinidhanaḥ ta.pa.91kha/636
  4. karṇikaḥ — gos kyi mtha' mas mchi ma phyis nas cīvarakarṇikenāśrūṇyunmṛjya vi.va.169kha/1.58; gos kyi mtha' ma(sa) cīvarakarṇikena śi.sa.137kha/133;

{{#arraymap:mtha' ma

|; |@@@ | | }}