mtha' yas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtha' yas
*vi. anantaḥ — blo ldan sems mchog skyes ma thag tu yang/ /mtha' yas nyes pa byed las sems rab bsdoms// sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt sū.a.142ka/19; aparyantaḥ — gang nas bzung ste sems can khams/ /mtha' yas rab tu dgrol ba'i phyir// yataḥprabhṛtyaparyantasattvadhātupramokṣaṇe bo.a.1.18; gang la mtha' ste 'di tsam zhes byar med pa de ni mtha' yas pa ste na vidyate paryantaḥ iyattā asyeti aparyantasya bo.pa.52kha/13; amitaḥ — dngos po mtha' yas so sor gnas pa mang po rnams// bhinnāśrayān bahuvidhānamitāṃśca bhāvān jā.mā.132kha/153; bahuḥ — sems can mtha' yas pa yongs su smin par byed pa'i phyir ro// bahusattvaparipācanāt sū.a.138kha/13;
  • saṃ.
  1. =mtha' yas nyid anantatā — ci ste de yang dgag bya yi/ /dbye ba mtha' yas phyir mtha' yas// athāsya punarākṣepyabhedānantyādanantatā kā.ā.2.119; anantatvam — rnam pa dag gi dbye bas ni/ /mtha' yas par ni thal ba yin// prakārabhede tu punaranantatvaṃ prasajyate pra.a.47kha/54; ānantyam — ci ste de yang dgag bya yi/ /dbye ba mtha' yas phyir mtha' yas// athāsya punarākṣepyabhedānantyādanantatā kā.ā.2.119
  2. anantā i. = sa gzhi pṛthivī mi.ko.146ka ii. = rtswa dur ba dūrvā mi.ko.59ka
  3. drabuddhaḥ, saṃkhyāviśeṣaḥ ma.vyu.7742;
  • nā. anantaḥ
  1. nāgarājā — gang yang klu'i rgyal po chen po'di lta ste/ dga' bo dang nye dga' bo dangmtha' yas dangrgya mtsho dang nye ba'i rgya mtsho ste ye'pi te mahānāgarājānaḥ… tadyathā nanda upananda… ananta… sāgara upasāgaraśceti ma.mū.103ka/12
  2. nṛpaḥ — bcu gsum de dag rim pa yis/ /rigs ldan rigs la 'byung bar 'gyur/…mtha' yas dang ni sa skyong dang// kalkigotre bhaviṣyanti trayodaśā'nye krameṇa te …anantaśca mahīpālaḥ vi.pra.127kha/1, pṛ.25.

{{#arraymap:mtha' yas

|; |@@@ | | }}