mtho ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtho ba
*saṃ.
  1. unnatiḥ — mchod bya'i tshogs la rab 'dud dul bas phyag byed de dag mtho ba thob par 'gyur// pūjyaguṇāḥ (pūjyagaṇāḥ)) praṇāmavinayaiste prāpnuvantyunnatim a.ka.207kha/86.1; 'on kyang blun pos bcom ldan 'das/ /bcom ldan 'das zhes mtho ba thob// nītaḥ kiṃ tūnnatiṃ mūrkhaurbhagavān bhagavāniti a.ka.80ka/8.7; utkarṣaḥ — kye ma kwa ye dar rgyas che/ /che zhing mtho ba'i rtser 'dzegs pa// aho bata mahotkarṣaśṛṅgāroho mahodayaḥ a.ka.45kha/4.111; udayaḥ, dra. mngon par mtho ba abhyudayaḥ; ucchrayaḥ mi.ko.148kha; samucchrayaḥ — gzhan ma thos pa (gzhan mtho ba ) dag la phrag dog parasamucchrayeṣvīrṣyā bo.bhū.145ka/186; ma. vyu.7220; *utsādaḥ — sku'i bdun mtho ba saptotsa(sā) dakāyaḥ bo.bhū.193ka/259
  2. =mtho ba nyid uccatvam — rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//…mtho ba'i phyir ram dma' ba'i phyir ram na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā…nīcatvāya vā uccatvāya vā su.pa.47ka/24;

{{#arraymap:mtho ba

|; |@@@ | | }}