mtho ris

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtho ris
*saṃ. svargaḥ — 'di nas shi 'phos mtho ris su/ /song nas cyutaścāsmād gataḥ svargam śi.sa.163ka/156; bde 'gro mtho ris kyi 'jig rten du lha rnams kyi nang du skye'o// sugatau svargaloke deveṣūpapadyate a.śa.106kha/96; mtho ris dang byang grol svargāpavargaḥ ta.pa.; nākaḥ — rtul phod gzugs ni srang gzhal ba/ /mtho ris 'dren pa'i lha su yis// śauryarūpatulārohe devāḥ ke nākanāyakāḥ a.ka.181ka/20.68; suralokaḥ — mchod sbyin cho ga mtho ris them skas la/ /ji ltar khyod thugs bag med dbang du gyur// yajñābhidhāne suralokasetau pramādatantreva kathaṃ matiste jā.mā.61kha/71; divam — pu lo ma'i dgra mtho ris dang/ /khyod ni sa srung mel tshe byed// divo jāgarti rakṣāyai pulomārirbhuvo bhavān kā.ā.2.49; dyu — mtho ris mdzes ma'i lag pad kyis gtor ba/ /man+da ra ba'i 'phreng dyusundarīpāṇisarojamuktamandāramālā a.ka.193ka/22.13; dyoḥ — tha mar mtho ris 'gro bar 'gyur prayātyante ca dyām jā.mā.166kha/193; tridivaḥ — mchod sbyin la bsad mtho ris 'gro na ni// hataśca yajñe tridivaṃ yadi vrajet jā.mā.62ka/72; triviṣṭapam — lus de bor nas mtho ris song bar gyur// tanumapahāya yayau triviṣṭapam jā.mā.162kha/188; rā.pa.247kha/147; sukham śrī.ko.172ka; gauḥ śrī.ko.172kha; mi.ko.86kha; dharuṇaḥ śrī.ko.183kha; svaḥ mi.ko.72kha;

{{#arraymap:mtho ris

|; |@@@ | | }}