mthon dman

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mthon dman
nimnonnatam — ri mo bris pa'i gzhi mthon dman med pa la byis pa rnams mthon dman du rnam par rtog go/ citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante la.a.91kha/38; natonnatam — ji ltar tshul bzhin bris pa'i ri mo la/ /mthon dman med kyang snang ba yathaiva citre vidhivadvicitrite natonnataṃ nāsti ca dṛśyate'tha ca sū.a.188kha/86; utkūlanikūlam — dge slong dag bcom brlag na ni nyes dmigs lnga po 'di dag yod demthon dman dangbud med mang ba yin no// pañceme bhikṣava ādīnavā mathurāyām…utkūlanikūlāḥ…pracuramātṛgrāmā iti vi.va.127kha/1.17; unnāmāvanāmau — srang mda'i mthon dman bzhin du tulādaṇḍonnāmāvanāmavat śi.sa.127ka/123; nāmonnāmau — dper na srang mda'i mthon dman dang mtshungs pa yin pa yathā tulāntayornāmonnāmau samaṃ bhavataḥ ta.pa.247kha/210.

{{#arraymap:mthon dman

|; |@@@ | | }}