mthong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mthong ba
*kri. (saka., avi.)
  1. īkṣate — khyod kyi sku de gang gis ni/ /lan brgyar mthong dang gang zhig gis/ /dang por mthong ba yenāpi śataśo dṛṣṭaṃ yo'pi tat pūrvamīkṣate rūpam śa.bu.112ka/53; vīkṣate — ji ltar sbal pa'i zhag gis mig byugs pas gdung ma sbrul gyi ngo bor mthong ste yathā ca maṇḍūkavasayā'ktacakṣuṣo vaṃśānuragarūpeṇa vīkṣante ta.pa.139kha/730; paśyati — mig gis mthong ngo// cakṣuḥ paśyati ta.pa.82kha/617; 'jig rten khams kun sgyu ma lta bur mthong māyopamān paśyati lokadhātūnsarvān sū.a.147kha/27; vipaśyati — shes rab ldan pa rnams dag ni/ /'byung ba 'jig pa mthong ba med// na saṃbhavaṃ na vibhavaṃ prajñāyukto vipaśyati la.a.160kha/109; prapaśyati — yod min med min yod med min/ /de ltar 'jig rten rnams mthong na// na sannāsanna sadasadyadā lokaṃ prapaśyati la.a.116ka/62; utpaśyati — gang kho na'i tshe gar mkhan mthong ba de kho na'i tshe glu la sogs pa'i sgra thos pa yadaiva narttakīmutpaśyati tadaiva gītādiśabdaṃ śṛṇoti ta.pa.7kha/460; paśyate — sems can rang gi sa bon rgyud/ /sangs rgyas snang bar mthong ba 'o// sattvāḥ svabījasantānaṃ paśyante buddhadarśanaiḥ la.a.173ka/132; dṛśyate — mthong ba 'am ni reg pa yang/ /rmi lam sgyu 'dra'i bdag nyid kyis// dṛśyate spṛśyate cāpi svapnamāyopamātmanā bo.a.9.100; īkṣyate — ji ltar gzugs ma phrad pa dang ma khyab pa 'dzin pa na gsal ba dang mi gsal bar mthong ba yathā rūpamaprāpya gṛhyamāṇamavyāpi ca spaṣṭa(āspaṣṭa)mīkṣyate ta.pa.184ka/829; samīkṣyate — khyad par mthong ba ma yin no// na viśeṣaḥ samīkṣyate ta.pa.28ka/503; vīkṣyate — chu skyar dang lha khang la sogs pa dkar po yin na yang sre bo'i ngo bor mthong ste balākāvakulādayo'pi dhavalāḥ santaḥ śyāmarūpā vīkṣyante ta.pa.260ka/236
  2. adrākṣīt — lha yi tsan dan dag tu mthong// divyacandanamadrākṣīt a.ka.282kha/36.29; khyod kyis sems can gtun lta bu gang mthong ba de yang sngon dge slong yin te yaṃ tvaṃ sattvamadrākṣīrudūkhalākāraṃ so'pi bhikṣurāsīt śi.sa.38ka/36; vyalokayat — shA ri'i bu yis zhugs pa na/ /slob ma nyi ma bzhin du mthong// śāriputraḥ praviśyārkamiva śiṣyaṃ vyalokayat a.ka.330ka/41.67; samapaśyat de bzhin gshegs pa mngon par shes pa'i blo gros thams cad kyi rgyal po zhes bya ba snying po byang chub tu gshegs te bzhugs par mthong ngo// sarvābhijñāmatirājaṃ nāma tathāgataṃ bodhimaṇḍavaragataṃ samapaśyat da.bhū.272ka/62
  3. drakṣyati — de lta mod kyis ci nas dad pa dang ldan pa rnams kyis ni mthong la/ ma dad pa rnams kyis ni mi mthong bar bya'o// api tu tathā kariṣyāmi yacchrāddhā drakṣyanti nāśrāddhā iti a.śa.179ka/165
  4. paśyet — de yi yon tan phun tshogs ni/ /gang gis dbang 'das mthong bas mthong// yo'pyatīndriyadṛk paśyet tadīyaguṇasampadam ta.sa.110kha/961; samīkṣyeta — de bzhin du mig ser gyis nyams pa'i mig can la yang dmigs par mthong ngo// tathā kāmalādyupahatanayanopalabdhamapi samīkṣyeta ta.pa.127kha/706;
  • saṃ.
  1. dṛṣṭiḥ, darśanam — bdag nyid chen po mthong ba yid la byed pa mahātmadṛṣṭimanaskāraḥ sū.a. 178kha/73; dmigs pa mngon sum ma yin na/ /don mthong rab tu 'grub mi 'gyur// apratyakṣopalambhasya nārthadṛṣṭiḥ prasiddhyati ta.pa.230ka/930; ri mo la yang mthong tsam gyis/ /'bras bu yongs su rdzogs pa yin// citre'pi dṛṣṭimātreṇa phalaṃ parisamāptimat pra.a.4ka/5; darśanam — 'di 'og tu bden pa mthong ba dang mthun pa'i thos pa 'dzin pa'am don nyan par byed do// tataḥ satyadarśanasyānulomaṃ śrutamudgṛhṇāti, arthaṃ vā śṛṇoti abhi.bhā.7kha/891; saṃdarśanam — don chen po mthong ba yid la byed pa māhārthyasaṃdarśanamanaskāraḥ sū.a.178ka/72; da lta skal ba zhan pa bdag /mthong ba yis ni khyod la ci// adhunā mandabhāgyāyāstava saṃdarśanena kim a.ka.158kha/72.27; anudarśanam — rmi lam dang sgyu ma la sogs pa'i chos thams cad mthong bas svapnamāyādisarvadharmānudarśanāt la.a.119ka/65; īkṣaṇam — byang chub sems dpa' des chos thams cad sgyu ma lta bur mthong ba'i phyir māyopamasarvadharmekṣaṇātsa bodhisattvaḥ sū.a.142kha/19; saṃprekṣaṇam — 'di ni sdug bsngal 'di rgyu 'di ni 'gog ces shes pas mthong phyir ro// idaṃ duḥkhaṃ heturayaṃ nirodha iti ca jñānena samprekṣaṇāt ra.vi.125ka/106; ālokanam — gang zhig 'dod pa mthong ba ni/ /dga' bas rang bzhin rgyas par gyur// īpsitālokanaprītyā svabhāvo hi vibhāvyate a.ka.215kha/24.90; ālocanam — rgyu mthong ba'i them skas kyi lam yod pa las nibandhanālocanasopānapaddhatisambhavāt pra.a.110ka/117; rab rib kyis nyams pa las skra shad kyi tshogs mthong pa'i rnam pa lta bu timiropahatakeśakalāpālocanākāravat pra.a.57ka/65; paśyanā — don yod pa dang med par mthong// sadasattārthapaśyanā sū.a.172kha/65; upalabdhiḥ — dge (? ngag ) dang tshig don 'jig rten na/ /la lar nye bar bslad par mthong// loke vākyapadārthānāṃ viplavasyopalabdhitaḥ pra.a.8ka/10
  2. rūpaṇam, avadhāraṇam — bsgrub bya nyid du shes pa dang/ /de bzhin byung gyur sogs mthong ba'ang// sādhyatvapratyayaścātra tathā bhūtādirūpaṇam ta.sa.36kha/383; (?) byung sogs ngo bo zhes bya ba ni byung ba la sogs pa nges pa 'dzin pa'i shes pa zhes bya ba'i tha tshig go/ bhūtādirūpaṇamiti bhūtādīnāmavadhāraṇam, pratyaya iti yāvat ta.pa.334kha/383; nirūpaṇam — sgrub pa la sogs don sogs (tshogs ) kyang/ /gzhan sel ba la mthong min pa// vidhyādāvartharāśau ca nānyāpohanirūpaṇam ta.sa.36kha/383
  3. dṛṣṭam i. =mngon sum pratyakṣam — ldog pa yang ni ma mthong phyir/ /'dir ni mthong ba ldog byed min// vyatirekasya cādṛṣṭernātra dṛṣṭaṃ nivarttakam ta.sa.78ka/728; mthong ba ni mngon sum mo// dṛṣṭaṃ pratyakṣam ta.pa.138kha/728; mthong ba ni gang mig gis myong ba'o// dṛṣṭaṃ yaccakṣuṣānubhūtam abhi.sa.bhā.3ka/2 ii. bhayaviśeṣaḥ — adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam a.ko.2.8.30; sarvairdṛśyata iti dṛṣṭam ātmanaḥ śatrośca sainyajātabhayanāma a.vi.2.8.30;

{{#arraymap:mthong ba

|; |@@@ | | }}