mthun pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mthun pa
*kri. saṃsyandate — yi ge dang yi ger 'thun zhing 'dra ba ni ngo mtshar lags so// āścaryaṃ…vyañjanena vyañjanaṃ saṃsyandate sameti a.śa.259ka/237;
  • saṃ.
  1. sabhāgaḥ — grogs bzang po ni grogs tshul khrims dang lta ba mthun pa'i phyir ro// susahāyakaḥ sabhāgaśīladṛṣṭisahāyakatvāt sū.a.187kha/84; anulomanam — theg pa dang mthun pa ni mthun pa ste/ theg pa gsum char dang mi 'gal ba'i phyir ro// yānānulomanādānulomikairyānatrayāvirodhena sū.a.182ka/77; bstan dang de bzhin bshad pa dang/ /theg dang mthun dang bde ba dang// uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt sū.a.182ka/77; anurodhaḥ — mthun pa dang 'gal ba med pa anurodhāpratirodhaḥ ma.vyu.608; *samanujñā ma.vyu.6620
  2. ='cham pa sāmagrī — dge 'dun mthun pa bde ba yin/ /mthun pa rnams kyi dka' thub bde// sukhā saṅghasya sāmagrī samagrāṇāṃ tapaḥ sukham abhi.bhā.31ka/35; las la mthun pa mi sbyin pa sāmagryadānaṃ karmaṇi vi.sū.90ka/108; vi.sū.83ka/100
  3. sāmīcī — chos dang mthun pa'i chos la zhugs pa yin/ mthun par zhugs pa yin/ mthun pa'i chos la spyod pa yin dharmānudharmapratipanno bhavati sāmīcīpratipanno'nudharmacārī sū.a.186kha/83; mānanāparyāyaḥ mi.ko.117ka
  4. = mthun pa nyid sādṛśyam — lus can dang lus can ma yin pa'i tshul 'dra ba yang med de mthun pa med pa'i phyir ro// na ca sārūpyaṃ mūrttāmūrttayoḥ sādṛśyābhāvāt pra.a.178kha/193; ānukūlyam — phan tshun mthun pas anyonyānukūlyena sū.a.151kha/35; ānuguṇyam — sa de dag pa'i rkyen rnams ni de dag bskyed par bya ba la mthun par mi 'gyur ro// na tadbhūmikāḥ pratyayāstadupapattaye ānuguṇyena vartante abhi.sphu.107kha/793; aviṣamatvam — dus tshigs rnams kyang dus bzhin mthun par bde// aviṣamatvasukhā ṛtavaḥ jā.mā.64kha/75
  5. pratibhā — legs bshad rnams dang mthun rnams dang/ /dog pa rnams kyang rgyas pa ni// sūktīnāṃ pratibhāṇāṃ ca mañjarīṇāṃ ca jambhitam a.ka.28ka/53.11;

{{#arraymap:mthun pa

|; |@@@ | | }}