mtshams sbyor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshams sbyor ba
* kri. pratisandhīyate — ci ltar lus gzhan la brten pa'i mig lus gzhan la mtshams sbyor to zhe na kathamanyaśarīragataṃ cakṣuranyaśarīre pratisandhīyate pra.a.49ka/56
  • saṃ.
  1. sandhiḥ — gang la mtshams sbyor nas 'gro ba rnams kyi mtshams sbyor ba 'byung ba'o// yāṃ sandhāya gatisandhayaḥ prajāyante la. a.120ka/66; bcom ldan 'daschos thams cad kyi mtshams sbyor ba dang mtshams sbyor ba ma lags pa'i mtshan nyid bdag la bshad du gsol deśayatu me bhagavān…sarvadharmāṇāṃ sandhyasandhilakṣaṇam la.a.118kha/65; anusandhiḥ—bag chags kyi mtshams sbyor ba thibs po rab tu rgyu ba dang vāsanānusandhigahanopacāraṃ ca da. bhū.251kha/49; pratisandhiḥ — re re dag dang 'brel na ni/ /mtshams sbyor bar ni mi 'gyur ro// ekaikenābhisambandhe pratisandhirna yujyate pra.vā.132kha/2.377; sandhānam — tshig gi mtshams sbyor gyis zhugs dang/ /slar yang ngag don dag gis kyang/ /nyes par rtogs byed grong pa ste/ /yA b+ha ba taHpri yA bzhin// padasandhānavṛttyā ca vākyārthatvena vā punaḥ duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā kā.ā.320kha/1.66; tha ma'i sems ni sems gzhan dang/ /mtshams sbyor ba la 'gal ci yod// cittāntarasya sandhāne ko virodho'ntyacetasaḥ pra.a.109ka/1.47; 'chad dang mtshams sbyor 'dod chags 'bral/ /nyams dang 'chi 'pho skye ba rnams/ /yid kyi rnam shes kho nar 'dod// chedasandhānavairāgyahānicyutyupapattayaḥ manovijñāna eveṣṭāḥ abhi.ko.8kha/3.42; anusandhānam — de yang dngos po gnyis nyid mtshams sbyor ba'i rnam par bskyed pa las de ltar sbyar ro zhes bstan pa yin gyi sā ca vastudvayānusandhānākārotpattitastathā yojaneti vyapadiśyate ta.pa.3kha/452; pratisandhānam — mtshams sbyor bar/ /nus ldan mthong ba gang de la/ /ci zhig yod 'gyur gang med pa/ /gang zhig phyi nas mtshams sbyor med// yad dṛṣṭaṃ pratisandhānaśaktimat kimāsīttasya yannāsti paścādyena na sandhimat pra.a.48kha/56; rnam pa thams cad du don gcig rgyu mtshan du byas pa gang yin pa shes pa rnams kyi 'brel pa ni mtshams sbyor ba zhes brjod do// sarvathā pratisandhānamucyate yadekamarthaṃ nimittīkṛtya pratyayānāṃ sambandhanam ta.pa.194ka/105; sambandhaḥ — yid kyi dbang po ni yang srid par mtshams sbyor ba dang dbang gi ngo bo dang mthun par byed pa dag la dbang byed de// manindriyasya punarbhavasambandhavaśibhāvānuvartanayoḥ abhi.bhā.53kha/138; prabandhaḥ — las med na ni skye ba'i mtshams mi sbyor// vinā na karmāsti gatiprabandhaḥ jā.mā.207ka/241; bandhanam — blo gros rgya mtsho mtshams sbyor ba thams cad las shin tu grol yang srid par skye ba len pa gang yin pa 'di ni byang chub sems dpa' rnams kyi snying rje chen po ste seyaṃ sāgaramate bodhisattvasya mahākaruṇā yadatyantaparimuktaḥ sarvabandhanebhyaḥ punareva bhavopapattimupādadāti ra.vyā.100kha/48; ghaṭanam — mgal me la sogs myur 'jug pa'i/ /rjes su 'gro bas gnod pa can/ /mig las 'khor lor 'khrul skye yi/ /de mthong mtshams sbyor las ma yin// śīghravṛtteralātāderanvayapratighātinī cakrabhrāntiṃ dṛgādhatte na dṛśāṃ ghaṭanena sā pra.vā.123kha/2.140
  2. bandhaḥ — mtshams sbyor ke ra la yi bu mo'i skra tshogs rnam pa mchog tu yang dag 'brel// bandhaḥ keralakāminīkuca (kaca li.pā.)bharākāraḥ paraṃ saṃhataḥ a.ka.291kha/108.5
  3. = mtshams sbyor ba nyid sandhitā — srid par 'gro yang khyer zhing sred pas mngon par mos pa'i mtshams sbyor ba dang bhavasammohatṛṣṇābhilāṣasandhitāṃ ca da.bhū.253ka/50; anusandhitā — rang gi ngang gis skad cig tu rgyus 'byung zhing 'jig la 'bras bu chud mi za ba mtshams sbyor ba dang svarasakṣaṇakṣīṇa(?)bhaṅgopacayāvipraṇāśaphalānusandhitāṃ ca da.bhū.252ka/49.

{{#arraymap:mtshams sbyor ba

|; |@@@ | | }}