mtshan ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshan ma
* saṃ.
  1. cihnam — klu dag gsod pa'i gnas su bdag mchi yis/ /gos dmar mtshan ma 'di ni bdag la stsol// gacchāmyahaṃ pannagavadhyadhāma prayaccha śoṇāṃśukacihnametat a.ka.306kha/108.135; aṅkaḥ — ri bong mtshan ma'i gdong can sogs/ /'bru mang po yi tshig sdud dang// samāsaśca bahuvrīhiḥ śaśāṅkavadanādiṣu kā.ā.324ka/2.60; chu srin mtshan ma makarāṅkaḥ a. ka.52kha/59.27; rma yi mtshan ma so yis btod pa'i mchu yi 'dab ma adharadalaṃ dattadantavraṇāṅkam a.ka.217kha/24.111; lakṣam — g.yo med mtshan ma shes rab kyi/ /ba dan rgyal srid chu gter gyi/ /rna ba 'dzin pa gang gis ni/ /gtso bo'i grags pa pha rol bsgral// yena niścalalakṣye (lakṣe li.pā.)ṇa prabhoḥ prajñāpatākayā rājyābdhikarṇadhāreṇa pāramuttaritaṃ yaśaḥ a.ka.48ka/5.16; lakṣma — ston mtshan dbu rgyan zla ba ni/ /kun da'i phon por 'khrul pa la/ /mtshan ma i n+d+ra nI la mtshungs/ /bung ba'i dpal ni yang dag 'dzin// candre śaranniśottaṃse kundastavakavibhrame indranīlanibhaṃ lakṣma sandadhātyalinaḥ śriyam kā.ā.320ka/1.56; liṅgam — bcom ldan 'das kyi spyan sngar 'dug ste/…bud med kyi mtshan ma rnams dang bud med kyi rtags rnams dang bud med kyi brda rnams dang bud med kyi rtsed mo rnams kyang ston par byed do// bhagavataḥ purastāt sthitvā… strīliṅgāni strīcihnāni strīnimittāni (strīvikrīḍitāni) copadarśayati a.śa.200kha/185; lāñchanam — de ni rab tu byung gyur kyang/ /snying la yang dag gcags pa yi/ /sngo bsangs dga' ma rtag tu 'dzin/ /zla bas mtshan ma mdzes pa bzhin// priyāmuvāha satataṃ śyāmāṃ pravrajito'pi saḥ śaśāṅka iva saṃvyaktāṃ hṛdaye lāñchanacchavim a.ka.102kha/10.35; nimittam — phyogs bzhi'i mtshan ma brtan pogzugs par bya'o// caturdiśaṃ sthāvaranimittāni saṃlakṣayitavyāni vi.va. 138kha/2.115; shar phyogs sura ba'i mtshan ma'am pūrvasyāṃ diśi… prākāranimittaṃ vā vi.va.139ka/2. 115; gang dbyibs dang rnam pa dang khyad par dang byad gzugs la sogs pa'i mtshan nyid du snang ba de ni mtshan ma'o// yatsaṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tannimittam la.a.146ka/93; vyañjanam khyim pa'i mtshan ma spangs pa'i phyir skra dang kha spu bregs pa la sogs pas gzugs mi sdug pa nyams su blangs pa dang vairūpyābhyupagamaḥ śirastuṇḍamuṇḍanādibhirapahṛtagṛhivyañjanatayā bo.bhū.104kha/133
  2. nimittam—shes pa'i rnam pa de nyid don nyid du rtogs pa yin gyi bar gyi sha lhag pa'i ming dang mtshan mas ci zhig bya tad varaṃ sa eva jñānākāro'rthatvena pratīyatāṃ kimantargaḍunā nāmanimittena pra.a.179ka/193; byis pa rnams ni mtshan ma cung zad la/ /brten nas rang gi chos lam 'dor bar byed// nimittamāsādya yadeva kiṃcana svadharmamārgaṃ visṛjanti bāliśāḥ jā.mā.71kha/83; thos pa ni rnam pa gsum ste/ bya ba'i mtshan ma dang gzhan phebs par smra ba dang rang gi rjes su thos pa'o// kriyānimittānāṃ parasaṃlāpasya svānuśrāvaṇasyeti trividhaṃ śrutam vi.sū.89ka/106
  3. = ltas nimittam, śakunaḥ — dge ba dang mi dge ba'i mtshan ma'i don du sngags 'dis mal stan lhag par gnas par bya'o// śubhāśubhanimittārthaṃ śayyādhivāsanaṃ karotyanena mantreṇa vi.pra.113kha/3.35
  4. abhijñānam — mtshan ma bya bas so// abhijñānakaraṇena vi.sū.79ka/96
  5. = mtshan ma nyid cihnatvam — nam mkha' skye ba'i mtshan ma las/ /thog ma tha ma med pa'i mchog// ākāśotpādacihnatvādanādinidhanaḥ paraḥ kha.ṭī.155kha/235
  • pā.
  1. nimittam i. rūpādayaḥ — mtshan ma bcu ni yul lnga dang pho dang mo dang 'dus byas kyi mtshan nyid rnams so// pañcaviṣayastrīpuruṣatrisaṃskṛtalakṣaṇanimittāni daśa abhi.bhā.76ka/1163; mtshan ma ni don gyi gzugs brnyan te ldan pa ma yin pa'i 'du byed kyi rang bzhin no// nimittaṃ punararthapratibimbaṃ viprayuktasaṃskārasvabhāvam ma.ṭī.201kha/21 ii. dhūmādayaḥ — de yang mtshan ma'i dbye bas rnam pa bcu ste/ du ba dang smig rgyu dang me khyer dang mar me dang 'bar ba dang zla ba dang nyi ma dang sgra gcan dang cha shas dang thig le mthong ba'i dbye bas ma brtags pa ye shes kyi phung po'o// sa ca nimittabhedena daśavidho dhūmamarīcikhadyotadīpajvālācandrādityarāhukalābindudarśanabhedenākalpito jñānaskandhaḥ vi.pra.65kha/4.115
  2. = phyag mtshan cihnam, hastacihnam—tsartsi kA la sogs pa rnams kyi g.yas kyi phyag gnyis la mtshan ma rnams rim pa bzhin du gsungs tedpal chen mo'i pad+ma dang rin po che nyid do// carcikādīnāṃ yathākrameṇa savyabhujadvayena cihnānyucyante… mahālakṣmyāḥ kamalaṃ ratnameva ca vi.pra.41ka/4.27; rang gi mtshan ma hU~M yig yongs su gyur pa'i rdo rje rtse lnga pa spros byas nas sphārayitvā svacihnaṃ pañcaśūkavajraṃ hū˜kārapariṇatam vi.pra.48kha/4.51; mtshan ma gang gis gang bskyed pa de yang de'i phyag gi phyag rgyar 'gyur te yena cihnena yasyotpādaḥ, sā ca tasya hastamudrā bhavati vi.pra.146ka/3.88

{{#arraymap:mtshan ma

|; |@@@ | | }}