mtshan mar 'dzin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshan mar 'dzin pa
nimittodgrahaḥ — mtshan mar 'dzin pa las byung ba'i/ /ngo shes pas ni yang dang yang/ /rjes su chags pa skye bar byed/ /de las khong khro 'byung bar 'gyur// nimittodgrahasambhūtā pratyabhijñā punaḥ punaḥ utpādayatyanunayaṃ jāyate pratigho'pyataḥ śi.sa. 147kha/141; nimittodgrahaṇam — 'du shes ni yul la mtshan mar 'dzin pa'o// saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41; tshor bar byed pa ji lta ba de bzhin du 'du shes su byed do zhes bya ba ni ji ltar myong ba de bzhin du mtshan mar 'dzin pa'i phyir ro// yathā vedayate tathā sañjānīta iti yathānubhavaṃ nimittodgrahaṇāt abhi. sa.bhā.14kha/18; nimittīkāraḥ — mtshan mar 'dzin pa ni tshor ba de nyid la yang dang yang bkra bar 'dzin par rig par bya'o// nimittīkāraḥ tasyaiva veditasya punaḥ punaścitrīkāro veditavyaḥ abhi.sa.bhā.7kha/8; citrīkāraḥ ma.vyu.7563 (108ka); mi.ko.13ka

{{#arraymap:mtshan mar 'dzin pa

|; |@@@ | | }}