mtshan nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshan nyid
* saṃ. lakṣaṇam
  1. svarūpam— rang gi mtshan nyid svalakṣaṇam nyā.ṭī.44ka/70; lakṣaṇaśabdena ca tattvaṃ svarūpaṃ vivakṣitam dha.pra.70; spyi'i mtshan nyid sāmānyalakṣaṇam nyā.ṭī.86ka/236; byed pa'i las ni sa la sogs pa'i ste/ rten pa la sogs pa'o// yang na rang gi mtshan nyid kyi byed pa gang yin pa ste 'di lta ste/ gzugs kyi ni gzugs su yod pa'o// kāritrakarma pṛthivyādīnāṃ dhāraṇādi yadvā yasya svalakṣaṇakṛtyam, tadyathā rūpaṇā rūpasya abhi.sa.bhā.45kha/63; svabhāvaḥ — 'dis ni rigs yod pa nyid dang mchog nyid dang mtshan nyid dangphan yon dang dpe zhes bya ba khyad par de dag bsdus te anena gotrasyāstitvamagratvaṃ svabhāvaḥ…anuśaṃso dvidhaupamyaṃ cetyeṣa prabhedaḥ saṃgṛhītaḥ sū.vyā.137ka/11; ātmā — rten des gnas pa po'i mtshan nyid byed pa ni ma yin pa'i phyir cung zad kyang mi byed pa kho na'o// na ca tenāśrayeṇāvasthāturātmā kriyata ityakiñcitkara eva ta.pa.223ka/915; rūpam — de'i mtshan nyid ni gyong grugs dang gas pa dang bris pa dang kha dog gzhan dang bar mtshams dang bar chad dag dgag go// tatra rūpaṃ cāṭasphoṭilairavā (?ṭalekhā)varṇāntarasandhivyavadhayaḥ vi.sū.14kha/16
  2. cihnam — mtshan nyid 'di dag rnams kyis ni/ /'khor los sgyur ba brgya byin bdag/ /thams cad ngal gso'i skal ldan nam/ /bcom ldan de bzhin gshegs par 'gyur// jāyate lakṣaṇairetairviśvaviśrāntaśāsanaḥ śakrādhipaścakravartī bhagavān sa tathāgataḥ a.ka.210kha/24.28; lakṣma — kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam a. ko.134kha/1.3.17; lakṣyate lakṣma, lakṣaṇaṃ ca lakṣa darśanāṅkanayoḥ a.vi.1.3.17

{{#arraymap:mtshan nyid

|; |@@@ | | }}