mtshan nyid shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshan nyid shes pa
* vi. lakṣaṇajñaḥ — de nas rab mchog rgan dang blon/ /mtshan nyid shes rnams mngon phyogs te/ /'phral la skyes bu nyid thob pa/ /gser ldan de ni mngon dbang bskur// lakṣaṇajñairathābhyetya pravarairvṛddhamantribhiḥ sadyaḥ samprāptapuṃstvo'sau rukmavānabhyaṣicyata a. ka.15kha/51.18; de nas mtshan shes ya mtshan ldan/ /kun gyis mi bdag la smras pa// lakṣaṇajñāstataḥ sarve nṛpamūcuḥ savismayāḥ a.ka.210ka/24.27; lakṣajñaḥ — de dag nad ni zlog pa la/ /nya chen ro hi ta zhes pa/ /mtshan nyid shes pa'i sman pas bstan/ /nya pas 'ga' yang thob ma gyur// rohitākhyo mahāmatsyasteṣāṃ roganivṛttaye lakṣajñavaidyairādiṣṭaḥ kaiścitprāpto na dhīvaraiḥ a.ka.268ka/99.7

{{#arraymap:mtshan nyid shes pa

|; |@@@ | | }}