mtshan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshan pa
* bhū.kā.kṛ. lakṣitam — gang la ma 'khrul yid kyis ni/ /nub dang 'brel 'dod gyur pa la/ /kun dga' grong sogs kyis mtshan pa'i/ /yul der de nyid yin par goms// abhrāntamānasāsaṅgī yatrāstamaya īkṣitaḥ svabhyastā saiva dik tatra grāmārāmādilakṣitā pra. a.165ka/514; lāñchitam — slob dpon gyi gdan ni gzhu'i rnam pa gri gug gis mtshan pa ste ācāryāsanaṃ dhanurākāraṃ kartṛkālāñchitam vi.pra.137ka/3.73; chu'i dkyil 'khorpad+mas mtshan pa toyamaṇḍalaṃ…padmalāñchitam vi.pra.33ka/4.8; aṅkitam — dbus su thod pa dkar po yang/ /sna tshogs rdo rjes mtshan pa bris// madhye śuklakaroṭaṃ ca viśvavajrāṅkitaṃ likhet he. ta.25kha/84; rlung gi dkyil 'khorrgyal mtshan gyis mtshan pa vāyumaṇḍalaṃ…dhvajāṅkitam vi.pra.33ka/4.8; abhilakṣitam — srid pa'i yon tan dang rab tu zhi bas mtshan pa'i phyir sambhāvitaguṇatvāt praśamābhilakṣitatvācca jā.mā.31ka/36

{{#arraymap:mtshan pa

|; |@@@ | | }}