mtshan rgyu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshan rgyu
saṃ. vi. niśācaraḥ — de nas kun 'khor zhes pa'i ri/ /gang na mtshan rgyu dung gi lte// āvartākhyastataḥ śailaḥ śaṅkhanābho niśācaraḥ a.ka.59kha/6.71; kṣapācaraḥ — de nas chu sngon zhes pa'i ri/ /gang na mgrin pa sngon po ni/ /mtshan rgyu mig ni rab 'bar ba/ /srin po lnga brgya dag dang gnas// atha nīlodanāmādrirnīlagrīvaḥ kṣapācaraḥ pradīptanetro yatrāste rakṣasāṃ pañcabhiḥ śatai : a.ka.59kha/6.74; rgyal po zla bas 'di brjod tshe/ /mtshan mo rgyu bas de la smras// ityukte rājacandreṇa tamuvāca kṣapācaraḥ a.ka.240kha/91.21; rātriñcaraḥ — srin pomtshan mo rgyu rākṣasaḥ…rātriñcaraḥ a.ko.132ka/1.1.61; rātrau caratīti rātriñcaraḥ a.vi.1.1.61; niśācarī — mtshan rgyu bya rgod gzugs can ni/ /sha la chags pas de blangs nas// māṃsalubdhā tamutkṣipya gṛdhrarūpā niśācarī a.ka.110kha/64.269; kṣaṇadācarī — me tog can ma zhes pa yi/ /mtshan rgyu btul nas bcom ldan 'das// bhagavān puṣpilāṃ nāma vinīya kṣaṇadācarīm a.ka.34kha/54.2.

{{#arraymap:mtshan rgyu

|; |@@@ | | }}