mtshar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshar ba
# = ngo mtshar citram — mtshar ba'i las kyis rnam bskrun pa/ /sgrub byed sna tshogs rnam par bkra/ /ngo mtshar ri mo bkod pa la/ /gcod par byed pa'i dbang phyug su// vidhervividhavaicitryacitrakarmavidhāyinaḥ āścaryarekhāvinyāsaṃ kaḥ paricchettumīśvaraḥ a.ka.38ka/4.12; skye ba 'dir bdag sems can la/ /phan par dga' ba ci zhig mtshar/ /rtag tu goms pas seng ge dang/ /glang sogs skye ba 'di la gyur// asmiñjanmani kiṃ citraṃ mama sattvahite ratiḥ apyabhūtsatatābhyāsātsiṃhahastyādijanmasu a.ka.275kha/102.7; vicitram — de bas 'jig rten kun gyis 'tshal bar gsung ba'i rigs/ /khyod kyi yon tan mtshar zhig mchis par bdag cag re// tadvaktumarhasi yathā vidito'si loke sambhāvanā hi guṇatastvayi no vicitrā jā.mā.92ka/105; kautukam — mtshar nas tshul de dge slong gis/ /dris shing de bzhin gshegs pas gsungs// kautukādbhikṣubhiḥ pṛṣṭastadvṛttaṃ sugato'bhyadhāt a. ka.226kha/89.61; vismayaḥ — grub pa yan lag mchog btud rnams dang mtshar bas spu langs lus can nor lha yis siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena nā.nā.225ka/3; shin tu mtshar la des dris shing/ /rang gi spyod mtha' de yis bshad// pṛṣṭo'tivismayāt tena svavṛttāntaṃ jagāda saḥ a.ka.170ka/19.75
  1. = mdzes pa rucyam — sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam …rucyam a.ko.3.1.52; rocata iti rucyam ruca dīptāvabhiprītau ca a.vi.3.1.52
  2. āviṣkṛtam — thub dbang dbus su thub pas de skad du/ /rmad byung mtshar ba'i yid kyis dris pa des// ityadbhutāviṣkṛtamānasena munīndramadhye muninā sa pṛṣṭaḥ a.ka.35kha/3.180.

{{#arraymap:mtshar ba

|; |@@@ | | }}