mtshar che ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshar che ba
# = rmad byung āścaryam — ngo mtshar rmad byung dang/ /mtshar che phul byung vismayo'dbhutamāścaryaṃ citram a.ko.144ka/1.8.19; ācaraṇīyam āścaryamiti sādhu cara gatibhakṣaṇayoḥ a.vi.1.8.19; mahādbhutam — rdo rje snying po sems dpa' che/ /gsang ba'i skad ni mtshar che ba/ /nga yis khyod la gang bshad pa/ /de rnams thams cad gus pas zung// vajragarbha mahāsattva yanmayā kathitaṃ tvayi tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutam he.ta.19ka/60
  1. kutūhalam — kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam a.ko.144kha/1.8. 31; kutsitaṃ pāpaṃ tūlayatīti kautūhalam, kutūhalaṃ ca a.vi.1.8.31; kotukam mi.ko.42ka

{{#arraymap:mtshar che ba

|; |@@@ | | }}