mtsho skyes

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtsho skyes
* saṃ. = pad+ma sarojam, padmam — rjes su 'gro ldog ldan pa yi/ /mtsho skyes ge sar la sogs pa/ /gnas skabs khyad par ldan pa yi/ /sa bon 'dam dang chu sogs can// sarojakesarādīnāmanvayavyatirekavat avasthātiśayākrāntaṃ bījapaṅkajalādikam ta.sa.6ka/80; rkang pa'i pad mo bkod pa'i mtsho skyes 'phreng// pādāmbujanyāsasarojapā (mā li.pā.)lī a.ka.150kha/68.106; saroruham — pad+ma…/rab tu phul bas 'di yi rkang pa ni/ /bkod pa rnams la mtsho skyes 'khrungs par gyur// padmapradānena babhūvurasyāḥ pādāvatāreṣu saroruhāṇi a.ka.150kha/68.108; de bsams bsod nams yon tan lhag gnas shing/ /dbyangs can gnas dang mtsho las skyes pa'i dpal// so'cintayatpuṇyaguṇādhivāsaṃ sarasvatīvāsasaroruhaśri a.ka.192ka/22.3; sarasīruham — padmaṃ nalinamaravindaṃ mahotpalam … sarasīruham a.ko.149kha/1.12.41; sarasyāṃ rohatīti sarasīruham a.vi.1.12.41; sarojinī — mtsho skyes rtsa ba btsal ba na/ /'dam gyis nye bar gos pa nyid// mūlānveṣī sarojinyāḥ paṅkenaivāvalipyata a.ka.145ka/14.73; ambujam — am+bu dza mtsho skyes dang ni ni tsu la śrī.ko.176ka; nālikam — mtsho skyes pad sdong nA li kaM śrī.ko.167kha
  • nā.
  1. airāvataḥ, diggajaḥ — mtsho skyes pad dkar phyir log khrus/ /sa mos gsal byed me tog so/ /sa kun la grags cha mdzes te/ /'di rnams phyogs kyi glang po 'o// airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ a.ko.133ka/1.3.3; irā āpaḥ asmin santīti irāvān samudraḥ, tasmin jātaḥ airāvataḥ a. vi.1.3.3
  2. airāvaṇaḥ, indrasya gajaḥ — sprin gyi glang po sa srung bu/ /mtsho skyes dang ni chu 'dzin glang// airāvato'bhramātaṅgairāvaṇābhramuvallabhāḥ a.ko.130kha/1.1. 47; irā hālā tatpradhānaṃ vanam irāvaṇam, tatra jātaḥ airāvaṇaḥ a.vi.1.1.47.

{{#arraymap:mtsho skyes

|; |@@@ | | }}