mtshon pa yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshon pa yin
* kri. lakṣyate—dbang po la brten pa nyid 'dis ni don gcig tu 'dus pa'i don mngon sum du byed pa nyid mtshon pa yin te anena tvakṣāśritatvenaikārthasamavetamarthasākṣātkāritvaṃ lakṣyate nyā.ṭī.40ka/38; 'di dag phal cher bzlog pas ni/ /gau Da'i lam dag mtshon pa yin// eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani kā.ā.319kha/1.42; upalakṣyate — des na dmigs pas ni yod pa mtshon pa yin no// tasmādupalabdhyā sattopalakṣyate pra.a.60kha/69; sūcyate — 'di dag gis kyang brgyud nas ci rigs par rang bzhin dang khyab par byed pa dang rgyu mi dmigs pa rnams mtshon pa yin pa etābhiśca pāramparyeṇa yathāyogaṃ svabhāvavyāpakakāraṇānupalabdhayaḥ sūcyante ta.pa.285kha/1035

{{#arraymap:mtshon pa yin

|; |@@@ | | }}