mtshungs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshungs pa
* vi. = 'dra ba samaḥ — 'di 'bras bu dang mtshungs pa zhes bya ba'i ltag chod yin no// etacca kāryasamaṃ nāma jātyuttaram ta.pa.171kha/61; kun la ngo bo mtshungs phyir sarvatra samarūpatvāt pra.vā.119ka/2.10; samānaḥ — las de yang ci'i phyir byed du 'jug ces thal ba mtshungs pas so// tadapi karma kasmāt kārayatīti samānaḥ prasaṅgaḥ pra.a.32ka/37; rtogs pa tsam dang 'brel pa ni rmi lam dang gzhan pa'i shes pa dag la yod pas na thams cad la mtshungs so// bodhamātrasaṅgamo hi svapnetarapratyayasambhavī samāna eva sarvatra pra.a.3ka/4; sadṛśaḥ — de dang mtshungs pa gzhan pa su// ko'nyastatsadṛśaḥ a.ka.91kha/9.62; tulyaḥ — ba rdzi de mtshungs nad kyis gzir ba zhig/ /btsal nas anviṣya tattulyagadābhibhūtamābhīram a.ka.58kha/59.82; 'di ltar gsum tshan dang po'i las mngon par 'grub pa myong bar 'gyur ba yang mtshungs la yasmāt prathamasya trikasyābhinirvṛttivedanīyaṃ karma tulyam abhi.sphu.193kha/955; sarūpaḥ — sems ni nam mkha' dang mtshungs pa'o// cittaṃ khena sarūpam kha.ṭī.161kha/243; sabhāgaḥ — lhag ma ni/ /de dang mtshungs pa dag kyang yin// tatsabhāgāśca śeṣāḥ abhi.ko.3kha/1.39
  1. upamā, sādṛśyam — mig ni gzugs la rnam shes ni/ /skye byed phyir ni gsal byed yin/ /de ni rig phyir ma yin te/ /des na shes dang 'di cis mtshungs// vijñānaṃ janayad rūpe cakṣustasya prakāśakam na tu tasyāvabodhatvāt tajjñānenāsya kopamā ta.sa.74ka/691; mtshungs pa ni 'dra ba'o// upamā sādṛśyam ta.pa.120ka/691; anukāraḥ — kun gsal nor bu'i sgron ma gcig pu nyid/ /nyi ma 'das tshe mar me stong 'bum gyis/ /nyin mo'i snang ba'i cha la mtshungs ma gyur/ /gang phyir chen po'i gzi byin kun las lhag// viśvaprakāśaikamaṇipradīpe yāte ravau dīpasahasralakṣaiḥ nābhūddinālokalavānukāraḥ sarvātiriktaṃ mahatāṃ hi tejaḥ a.ka.63kha/59.124; viḍambanam — de yi 'gram par rngul gyi thigs/ /nyi ma'i zer gyis rab bskyed pas/ /rna rgyan mu tig rnams kyi ni/ /gzugs brnyan dag dang mtshungs par byas// tasyārkakiraṇodbhinnāḥ kapole svedabindavaḥ cakruḥ kuṇḍalamuktānāṃ pratibimbaviḍambanam a.ka.142ka/68.12
  2. ākaraṇam — yul lta bu'i rnam pa tha dad pa ni yul gyi rnam pa tha dad pa'o// mtshungs pa ni rnam pa ste/ snang ba zhes bya ba'i don to// viṣaye vā ākārabhedo viṣayākārabhedaḥ ākaraṇamākāraḥ ullekha ityarthaḥ pra.a. 19kha/22
  3. = mtshungs pa nyid samatā — blo gros chen po de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams ni mtshungs pa rnam pa bzhi la dgongs nas 'khor gyi nang du gshegs nazhes tshig 'byin to// caturvidhāṃ samatāṃ sandhāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti la.a.111ka/58; samānatā — de lta ma yin na thams cad thams cad la shes rab mtshungs par thal lo// anyathā sarvasya sarvatra prajñāsamānatāprasaṅgaḥ pra.a.75kha/83; tulyatā — dngos po rnams kyi rnam pa mtshungs pa kho na ni de nyid kyi rgyu ma yin te na hi ākāratulyataiva bhāvānāṃ tattve nimittam he.bi.248ka/64; sāmyam—tha dad dngos la rab grub pa/ /sgra mtshungs pas tha dad med phyir// vastubhede prasiddhasya śabdasāmyādabhedinaḥ pra.a.37kha/42; sādṛśyam—ji lta ci zhig ltar mtshungs par/ /gsal bar gang du rtogs byed pa/ /de ni dpe zhes bya ste yathā kathaṃcitsādṛśyaṃ yatrodbhūtaṃ pratīyate upamā nāma sā kā.ā.322kha/2.14; shes pa 'di'i don dang 'dra ba gang yin pa ste/ mtshungs pa gang yin pa tshad ma yin no// arthena saha yat sārūpyaṃ sādṛśyamasya jñānasya tat pramāṇam nyā.ṭī.45kha/81; sārūpyam — kun nas bdag nyid dang mtshungs na/ /shes pa mi shes sogs nyid 'gyur// sarvātmanā ca sārūpye jñāne'jñānāditā bhavet ta.sa.74kha/697; sāmānyam — nyon mongs pa can du mtshungs kyangde'i nyes pa'i khyad par yang dag par bstan pa'i phyir la kliṣṭasāmānye'pi taddoṣaviśeṣasandarśanāt abhi.bhā.47ka/1050; spyi tsam 'dzin par byed pa'i phyir/ /sems gnyis dag ni mtshungs pa yin// sāmānyamātragrahaṇāt sāmānyaṃ cetasordvayoḥ pra.a.120ka/2.40; sādharmyam — shes rab ye shes rnam grol rnams/ /gsal dang 'phro dang dag phyir dang/ /tha dad med phyir 'od dang zer/ /nyi ma'i dkyil 'khor rnams dang mtshungs// prajñājñānavimuktīnāṃ dīptispharaṇaśuddhitaḥ abhedataśca sādharmyaṃ prabhāraśmyarkamaṇḍalaiḥ ra.vi.105kha/58; aupamyam — de bzhin nyid 'di gser gyi ni/ /gzugs dang mtshungs par brjod pa yin// hemamaṇḍalakaupamyaṃ tathatāyāmudāhṛtam ra. vi.111ka/71

{{#arraymap:mtshungs pa

|; |@@@ | | }}