mtshungs par ldan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshungs par ldan pa
* saṃ. samprayogaḥ — bsgribs pa'i rnam par shes pa ni mi dge ba rnams dang mtshungs par ldan pa mi srid do// na hi nivṛtena vijñānenākuśalānāṃ samprayogaḥ sambhavati tri.bhā.153ka/46; bya ba grub pas mtshungs par ldan pa ni dgos pa gcig la zhugs pa rnams phan tshun du'o// kṛtyānuṣṭhānasamprayoga ekasmin prayojane prayuktānāmanyonyam abhi.sa.bhā.34kha/47; ngo bo nyid dang mtshungs ldan dang/ /dmigs pa dang ni rnam smin dang/ /mngon sum du ni gyur pa las/ /myong 'gyur rnam pa lnga yin no// svabhāvasamprayogābhyāmālambanavipākataḥ sammukhībhāvataśceti pañcadhā vedanīyatā abhi.ko.12kha/4.49

{{#arraymap:mtshungs par ldan pa

|; |@@@ | | }}