mu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mu
* saṃ.
  1. = mtha' antaḥ — mtha' yas mu med pa'i 'jig rten gyi khams dag nas anantānanteṣu ca lokadhātuṣu ma.mū.93ka/5; paryantaḥ — phyogs bcu'i 'jig rten gyi khams mtha' yas mu med pa dag na daśasu dikṣvanantāparyanteṣu lokadhātuṣu bo.bhū.123kha/159
  2. koṭiḥ — mu bzhi bya'o// mu dang po ni ma 'ongs pa'i phra rgyas kun du 'gro ba rnams so// tasmāccatuṣkoṭikaṃ kriyate prathamā koṭiranāgatāḥ sarvatragā anuśayā iti abhi.sphu.105kha/788; koṭikaḥ — mu bzhi ste/ mu dang po ni catuḥkoṭikaḥ prathamā koṭiḥ abhi.bhā.40kha/81
  3. taṭaḥ — g.yang sa'i mu na gnas rnams la/ /ra ba lta bur gyur pa'ang khyod// tvaṃ prapātataṭasthānāṃ prākāratvamupāgataḥ śa.bu.114ka/107; tīrtham — dge slong dag de'i tshe klung chen po gang gA shin tu brug ste mu dang mnyam par 'bab bo// tena khalu punarbhikṣavaḥ samayena gaṅgā mahānadī suparipūrṇā samatīrthakā vahati sma la.vi.195ka/297
  4. = mu nyid paryantatā — gzugs mu ma mchis pas na byang chub sems dpa' yang mu ma mchis par rig par bgyi'o// rūpāparyantayā hi bodhisattvāparyantatā veditavyā a.sā.22ka/12;
  • padāṃśaḥ — mu ge durbhikṣam bo.bhū.134kha/173; mu cor mukharaḥ a.ka.258kha/30.46; mu tig muktā a.ka.67kha/6.

{{#arraymap:mu

|; |@@@ | | }}