mu cor smra ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mu cor smra ba
* vi. mukharaḥ — g.yo dang ldan pa dang bya khwa ltar mu cor smra ba dang tshul 'chos pa dang śaṭhā dhvāṅkṣā mukharāḥ kuhakāḥ rā.pa.242ka/140; sdig can khyod ni bya rog byung rgyal ba ltar mu cor smra ba'o// mukharastvaṃ pāpīyaṃ vāyasa iva pragalbhaḥ la.vi.161kha/243; capalaḥ — tshig zhum pa med pa yin/ …mu cor smra ba'i tshig med pa yin nāvalīnavacano bhavati…na capalavacanaḥ śi.sa.72kha/70; niraṅkuśaḥ—'jig rten mu cor smra ba'i gtam rnams ni/ /rang dgar rtog pa dag la rnam par 'phro// svecchāvikalpagrathitāśca tāstā niraṅkuśā lokakathā bhramanti jā.mā.107ka/124;

{{#arraymap:mu cor smra ba

|; |@@@ | | }}