mu khyud

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mu khyud
* saṃ. nemiḥ, cakraparidhiḥ — de yi shing rta'i mu khyud sgras/ /rma bya'i tshogs kyis gar byas nas// rathanemisvanaistasya pranṛtyacchi (ttaṃ śi li.pā.)khimaṇḍalī a. ka.96ka/64.101; gang yid phyugs bzhin chags bral dben pa yis stong mtshan nyid med pa rnams dag gis/ /skad cig 'di dag 'ong dang 'gro ba yang ni 'khor lo'i mu khyud g.yo ba bzhin// yadvairāgyavivekaśūnyamanasāmete paśūnāṃ yathā yāntyāyānti ca cakranemicalanairnirlakṣaṇānāṃ kṣaṇāḥ a.ka.101kha/10.23; cakraṃ rathāṅgaṃ tasyānte nemiḥ strīḥ syātpradhiḥ pumān a.ko.189kha/2.8.56; gamanasamaye namatīti nemiḥ namu prahvatve śabde ca a.vi.2.8.56;
  • nā.
  1. nemiḥ i. pratyekabuddhaḥ — 'di lta ste/ spos kyi ngad ldang dangmu khyud dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas tadyathā—gandhamādanaḥ… nemiḥ… vasuśca etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 ii. nṛpaḥ ma.vyu.3583 (60kha)
  2. nimiḥ, nṛpaḥ — rgyal po chen po sngon byung ba yul mi thi la 'di nyid du de rnams kyi tha ma shos rgyal po mu khyud ces bya bazhig byung ste bhūtapūrvaṃ mahārāja asyāmeva mithilāyāṃ teṣāmapaścimako nimirnāma rājā'bhūccakravartī vi.va.196ka/1.70.

{{#arraymap:mu khyud

|; |@@@ | | }}