mu stegs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mu stegs
# tīrtham — 'di ni chu dang zho dang dar ba'am mu stegs chu yis gang ba min// nāyaṃ toyadadhicyutasya payasaḥ pūrṇo na tīrthāmbhasaḥ jā.mā.92kha/105; dka' thub spyod dang mu stegs 'gro ba yi/ /nyon mongs med par bsod nams yon tan 'grub// śramādṛte puṇyaguṇaprasiddhyā tapāṃsi tīrthābhigamaśramāṃśca jā.mā.195ka/227
  1. tīrthikaḥ — de bzhin mnyan yod du ni 'phyar rnams kyis/ /bskul bar gyur pa'i mu stegs bud med dag// śrāvastyāṃ preritāstadvaddurvṛttaistīrthikāṅganāḥ a.ka.1ka/50.2; mu stegs pa rnams dang/ /lung gzhan la yang rang gzhan dag/ /rtsod bcas yin phyir tīrthikaiḥ savivādatvātsvaiḥ paraiścāgamāntaram bo.a.32kha/9.44; tīrthaḥ — dngos po la phyin ci log pa'i rnam pa la mngon par zhen pa can gyi gzhan mu stegs pa'i shes pa dag la yang yod pa'i phyir ro// vastuviparītākāraniveśiṣvapi tīrthāntarīyapratyayeṣu bhāvāt pra.vṛ.321ka/70; tīrthyaḥ — gang gis tshad mthong ston pa yang/ /dogs 'gyur zhib lta 'di 'dra ba/ /skyes na mu stegs dag la ni/ /brjod pa nyid kyang ci zhig yod// sūkṣmekṣikedṛśī jātā pramāṇād dṛṣṭadarśyapi śaṅkyate yena tīrthyeṣu kathā kaiva bhaviṣyati pra.a.45ka/52; mu stegs pa'i gzhung lugs kyis nye bar brtags pa'i don gyi rnam par gzhag pa tīrthyamatopakalpitapadārthavyavasthām pra.pa.74ka/92; tīrthakṛt — de phyir mu stegs thams cad kyi/ /de bzhin gshegs pa bla na bzhugs// sarvatīrthakṛtāṃ tasmāt sthito mūrdhni tathāgataḥ ta.sa.121kha/1061.

{{#arraymap:mu stegs

|; |@@@ | | }}