mu tig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mu tig
* saṃ. muktā, ratnaviśeṣaḥ — mu tig dang bai dU r+ya dang dung dang man shel dang byi ru rnams yongs su gtong bar byed do// muktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ parityāgaṃ karoti a.śa.94ka/84; mu tig rin chen tshogs muktāratnanikaram a.ka.78ka/7.78; rin po che 'bring po ni mu tig dangthig le drug pa'o// madhyamaratnāni muktā… ṣaḍbindukāśceti vi.pra.149kha/3. 96; mauktikam — de nas dus kyis de yi bu/ /'khri shing smyig ma'i mu tig bzhin/ /bdud rtsi pad ma'i+i gtsug ces pa/ /yab kyi yon tan me long gyur// tataḥ kālena sā putraṃ vaṃśavallīva mauktikam asūta padmacūḍākhyaṃ guṇānāṃ darpaṇaṃ pituḥ a.ka.24ka/3.53; atha mauktikam muktā a.ko.201ka/2.9.92; muktaiva mauktikam a.vi.2.9.92; muktikā ma.vyu.5952 (85kha);

{{#arraymap:mu tig

|; |@@@ | | }}