mun pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mun pa
* saṃ.
  1. tamaḥ — mar me skye bzhin pas mun pa sel lo// utpadyamānena pradīpena tamo hatam pra.pa.51kha/62; nyon mongs shes bya'i sgrib pa yi/ /mun pa'i gnyen po stong pa nyid// kleśajñeyāvṛtitamaḥpratipakṣo hi śūnyatā bo.a.33ka/9.55; gti mug mun pa ma lus bcom nas ni// mohatamo nikhilaṃ vinihatya rā.pa.228kha/121; andhakāraḥ, o ram — de ltar na rim gyis snang bas mun pa sel bar byed do// ityevaṃ krameṇālokenāndhakāro'paneyaḥ nyā.ṭī.76kha/199; timiraḥ, o ram — de dang 'gal ba nyid kyi phyir/ /mar mes mun pa lta bu 'o// tadviruddhatayā dīpte pradīpe timiraṃ yathā ta.sa.121kha/1052; mun par dga' ba'i chom rkun dang/ /skad cig phyed ni bde bar 'grogs// timire raticaureṇa kṣaṇārdhasukhasaṅgamaḥ a.ka.232kha/89.138; andham — ma rig pa'i mun pas de kho na nyid ma mthong bakhyed cag gis bcom ldan 'das kyi bstan pa tshig dang don gyi sgo nas dkrugs so// avidyāndhena adṛṣṭatattvaiḥ… bhavadbhirbhagavataḥ śāsanaṃ granthataścārthataśca ākulaṃ kṛtam abhi.sphu.311kha/1187; dhvāntam — blo ngan pa nyid ni mun pa yin te/ long bar byed pas so// de 'joms pa ni 'jig pa ste kumatameva dhvāntamandhakāram, tasya vidhvaṃsaḥ vināśaḥ ta.pa.302kha/1063; tamisrā — the tshom za na'ang rgya cher mi 'gyur na/ /'jungs shing zhum pa mun pa'i mchog yin no// vimarśamārgo'pyanudāttatā syānmātsaryadainyaṃ tu parā tamisrā jā.mā.42kha/50
  2. tamaḥ, guṇabhedaḥ — sgra dang reg bya dang ro dang gzugs dang dri dang snying stobs dang rdul dang mun pa'i yon tan la gnas pa śabdasparśarasarūpagandhasattvarajastamoguṇastham vi.pra.49kha/4.52
  3. = mi mngon pa antardhā — antardhā vyavadhā puṃsi tvantardhirapavāraṇam apidhānatirodhānapidhānācchādanāni ca a.ko.134ka/1.3.12; antardhīyate anayeti antardhā…ḍudhāñ dhāraṇapoṣaṇayoḥ a.vi.1.3.12
  4. = mun pa nyid āndhyam—mtshan phyed smag rum mun pa sman gyi nags la mchog tu mdzes pa rab tu ster// niśīthatimirāndhyamauṣadhivanasyātyantakāntipradam a.ka.86kha/9.1; tamisratā — e ma'o rlabs chen khyad par 'phags pa gsal ba yis/ /snying gi ser sna'i mun pa rab tu bsal bar gyur// aho bataudāryaviśeṣabhāsvataḥ pramṛṣṭamātsaryatamisratā hṛdaḥ jā.mā.25ka/29;
  • pā.
  1. andhakāram, rūpāyatanabhedaḥ — yang gzugs kyi skye mched de nyid/ rnam pa nyi shu zhes bya ste/ 'di lta ste/ sngon po dangmun pa'o// tadeva rūpāyatanaṃ punarucyate—viṃśatidhā, tadyathā—nīlam…andhakāramiti abhi.bhā.30ka/32
  2. tamaḥ i. rāśiviśeṣaḥ — khyim sum cu rtsa drug la 'di lta ste/ lug dangmun pa dangtha ma ste ṣaṭtriṃśad rāśayaḥ, tadyathā — meṣaḥ… tamaḥ… adhamaśceti ma.mū.105ka/14 ii. (sā.da.) guṇabhedaḥ — rang bzhin ni grangs can gyis kun tu brtags pa'i rdul dang mun pa dang snying stobs kyi rang bzhin te/ gtso bo'o// dbang ni dbang phyug go// prakṛtiḥ sāṅkhyaparikalpitaṃ sattvarajastamorūpaṃ pradhānam, īśaḥ īśvaraḥ ta.pa.142ka/13; mun pa yang rmongs pa'i sgras brjod do// tamaśca mohaśabdenocyate ta.pa.150kha/27;

{{#arraymap:mun pa

|; |@@@ | | }}