mun sel

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mun sel
* vi. tamonudaḥ—mun selsangs rgyas tamonudaṃ…buddham la.vi.3ka/3; byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//… mun pa sel ba zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…tamonuda ityucyate la.vi.203kha/307; tamaḥpramāthī — thos pa gti mug mun sel sgron me yin/ /rkun po la sogs mi 'khyer nor gyi mchog// dīpaḥ śrutaṃ mohatamaḥpramāthī caurādyahāryaṃ paramaṃ dhanaṃ ca jā.mā.191kha/223;
  • saṃ. = 'od prakāśaḥ, prabhā — syuḥ prabhārugrucistviḍbhābhāśchavidyutidīptayaḥ rociḥ śocirubhe klībe prakāśo dyota ātapaḥ a.ko.136ka/1.3.34; prakāśate prakāśaḥ kāśṛ dīptau a. vi.1.3.34; marīciḥ ma.vyu.3036 (54ka).

{{#arraymap:mun sel

|; |@@@ | | }}