myur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
myur
= myur ba/ myur du avya. śīghram — myur du bros shig śīghraṃ prapalāyasva la.vi.151ka/222; ba dan myur du tshugs shig śīghramāropyantāṃ śītāni jā.mā.85ka/98; āśu — dran rgyu rtog pa tsam rig brtan pa dag /myur du yon tan rgya mtsho'i pha rol 'gro/ smṛtigatimavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśu dhīraḥ sū.a.146kha/26; myur du 'jug pas de 'khrul pa// bhrāntiḥ sā cāśuvṛttitaḥ ta.sa.46ka/460; tūrṇam — gal te gshegs na myur du bzhud// gantā ced gaccha tūrṇam kā.ā.327ka/2.144; las kyi rlung gis myur bskyod pas/ /rgyal po'i bu yis ngogs phyin nas// karmavāteritastūrṇaṃ kūlaṃ prāpya nṛpātmajaḥ a.ka.261ka/31.18; satvaram — de bzhin gnyid dang snyom 'ongs na/ /myur du de dag bzlog par bya// nidrālasyāgame tadvat pratikurvīta satvaram bo.a.23ka/7.71; tvaritam — bdag nyid chen po de glang po che'i mchog de las myur du babs te sa mahātmā tvaritamavatīrya dviradavarāt jā.mā.47kha/56; tvaran — g.yul du ral gri lhung gyur na/ /'jigs pas myur du len pa ltar// tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaran bo.a.23ka/7.68; tvarayā — bdag gi gzhon nu skye rgu dga' ba ni/ /rdo 'jog tu bskos myur du dgug par bgyi// ānīyatāṃ me tvarayā kumāraḥ prajāpriyastakṣaśilāniyuktaḥ a.ka.57kha/59.75; aciram — de yang chos nyid nges par bsams pas myur du de las thar 'gyur gyi// syāttasyāpi tato vimuktiraciraṃ dharmārthanidhyānataḥ ra.vi.129ka/119; laghu — 'jug pa myur phyir blun po dag/ /de dag la ni gcig tu zhen// vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati pra.vā.123kha/2.133; drutam — 'jigs pa myur du bsal du gsol// bhayaṃ nāśayata drutam bo.a.6ka/2.54; srin po las mi dag myur du 'byol ba bzhin te rākṣasasyeva mānuṣā drutamapasarpanti la.a.153kha/101; aram — myur du zhes bya ba ni mgyogs par te/ skad cig gis zhes bya ba'i tha tshig go// aramiti kṣipram jhagitīti yāvat ta.pa. 170ka/797; bhṛśam — de bral dug gis non pa dang/ /de mthong nyams dga' rgyas pa dag/ /mya ngan dga' ba yang dag rdzogs/ /myur du rnam par 'khrugs par gyur// tadviyogaviṣākrāntā taddarśanarasākulā śokaharṣasamākīrṇā babhūva bhṛśavihvalā a.ka.30kha/3.134; kṣipram—de phyir dri ma med pa'i 'od/ /'grel bshad 'di ni myur du bri// tasmāt sā likhyate kṣipraṃ ṭīkeyaṃ vimalaprabhā vi.pra.113kha/1, pṛ.11; kṣiprataram—de'i phyir nga myur du bla na med pa yang dag par rdzogs pa'i byang chub tu mngon par rdzogs par sangs rgyas so// tena mayā kṣiprataramanuttarā samyaksaṃbodhirabhisaṃbuddhā sa.pu. 82ka/138; kṣaṇāt—mtha' ma bzhi po kha sprad pa/ /myur du sdig pa dral bar 'gyur// caturantyamukhāsaktā pāpaṃ sphoṭayati kṣaṇāt sa.du.104kha/148; sahasā — gang gis mdza' bo rnams dang myur du 'khon 'byung 'gyur// yatsauhṛdāni sahasā virasībhavanti jā.mā.103ka/119; vegāt — byang chub sems dpa' myur du mchongs nas ni// vegādavaplutya ca bodhisattvaḥ jā.mā.143ka/166; jhagiti — de thos nas kyang re zhig dad pa'i rjes su 'brang ba rnams ni the tshom med par myur du bcom ldan 'das la dang ba skye'o// tadupaśrutya ca śraddhānusārimanasāṃ tāvadasaṃśayaṃ bhagavati jhagiti cittaprasādaḥ samudeti ta.pa.138ka/9; jhaṭiti mi.ko.68ka; sadyaḥ — rgyal po'i khab tu myur song nas rājadhānīṃ gatvā sadyaḥ me.dū.343kha/1.25.

{{#arraymap:myur

|; |@@@ | | }}