na chung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
na chung
# = na chung ma yuvatiḥ, o tī — dar la babs pa'i na chung 'byor pa yang/ /bsod nams byas pa rnams la dga' ster yin// prītipradāḥ puṇyavatāṃ bhavanti prauḍhā yuvatyaśca vibhūtayaśca a.ka.357ka/48.1; taruṇī — na chung gi/ /zur mig rnon pos phug pa'i skye bo dag// janāḥ…viddhāḥ sutīkṣṇaistaruṇīkaṭākṣaiḥ a.ka.123ka/65.59; kanyā — na chung yangs pa'i mig can ni/ /gzugs dang lang tshos brgyan rnyed nas// prāpya kanyāṃ viśālākṣīṃ rūpayauvanamaṇḍitām gu.sa.102ka/25; kumārī — rigs kyi bud med dam rigs kyi na chung la gshes sam kha ngan smras sam reg pas kulastrī vā kulakumārī vā ākruṣṭā bhavatyābhāṣṭā parāmṛṣṭā vā vi.va.230ka/2.133; kāntā — na chung lag pas gser gyi bum btud cing/ /dri bzang chu yis mchog tu mngon bkrus pa// kāntākarāvarjitahemakumbhasatsaurabhāmbhaḥpravarābhiṣiktaḥ a.ka.194kha/22.27; phyogs kyi na chung rna rgyan du/ /gyur pa da lta'ang rnam par mdzes// adyāpi yasya dikkāntākarṇābharaṇatāṃ gatam vibhāti a.ka.203kha/23.7; aṅganā — na chung tshig smra glu len gar byed pas// aṅganājalpitanṛttagītaiḥ jā.mā.164kha/190; yoṣit — bung ba'i na chung glu len pa// gītaṃ madhupayoṣitām jā.mā.51ka/60; vadhūḥ — rig 'dzin na chung khrus byas shing// vidyādharavadhūsnānaiḥ jā.mā.117kha/137; purandhriḥ, o ndhrī — ci ste grub pa'i na chung gis/ /lha yi gos dang rgyan rnams kyis// atha siddhapuraṃdhrībhirdivyāṃśukavibhūṣaṇaiḥ a.ka.302kha/108.84
  1. = gzhon nu yuvā — na chung dga' ba'i dga' ston dpal// yūnāṃ ratyutsavaśriyaḥ kā.ā.325kha/2.106; taruṇaḥ — vayasthastaruṇo yuvā a.ko.2.6.42; tarati dustaramapīti taruṇaḥ tṝ plavanataraṇayoḥ a.vi.2. 42.

{{#arraymap:na chung

|; |@@@ | | }}