nab so

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nab so
nā.
  1. punarvasuḥ i. nakṣatram — rgyu skar ni tha skar dangnab so dangnam gru ste nyi shu rtsa bdun no// nakṣatrāṇi aśvinī… punarvasuḥ… revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; bzhi pa la nab so'o// caturthyāṃ punarvasuḥ vi.pra.236ka/2.37 ii. śrāvakācāryaḥ — nyan thos kyi dge 'dun chen podang lhan cig pa la 'di lta ste/ 'od srung chen po'i bu dangnabs so dang mahāśrāvakasaṅghena ca sārdham…tadyathā—mahākāśyapaḥ…punarvasuḥ ma.mū.99kha/9
  2. punarvasukaḥ, nāgaḥ — snyam du mkhyen nas/ bcom ldan 'das klu 'gro mgyogs dang nab so gnyis gang na ba der gshegs te bhagavataḥ… iti viditvā yenāśvakapunarvasukayorbhavanaṃ tenopasaṃkrāntaḥ vi.va.120kha/1.9.

{{#arraymap:nab so

|; |@@@ | | }}