nad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nad pa
rogī — 'od zer dkar ldanskye (skya )bo'i nad pa bzhin pāṇḍurogīva gauradyutiḥ a.ka.169kha/19.68; vyādhitaḥ — mi nad pa des sman de dag yun ring por bsten pas/ de dag la mos shing de dag la dga' bar 'gyur te sa ca vyādhitapuruṣo dīrghakālapratiniṣevaṇāt teṣāṃ bhaiṣajyānāṃ tadadhimukta eva bhavet tadārāmaḥ bo.bhū.149ka/192; glānaḥ — sems can nad pa rnams la yang dag pa'i gso ba bya bar spro ba glānānāṃ ca sattvānāṃ bhūtacikitsāyai utsuko bhavati śi.sa.151ka/146; thams cad kyis nad pa la blta bar bya'o// glānamavalokayet sarvaḥ vi.sū.32ka/40; āturaḥ — nad pa la ni sman pa bzhin/ /sems can rnams la sgrub par byed// āture ca yathā vaidyaḥ sattveṣu pratipadyate sū.a.189ka/87; nad pa rnams la rtag tu bdag/ /shin tu phyogs su lhung bar gyur// ātureṣveva satataṃ pakṣapāto mamābhavat a.ka.204kha/85.5; rogārtaḥ — kun tu nad pa thams cad ni/ /kun nas bdag gis gso bar bya// sarve sarvatra rogārtāścikitsyāḥ sarvathā mayā a.ka.204kha/85.7; ārtaḥ — bkres pa kha zas nad pa sman rab 'dod pa dang// bubhukṣito'nnaṃ subheṣajamivārtaḥ da.bhū.172kha/6; ābādhikaḥ — nad pas sman gzhug pa'i phyir mchan khug bcang bar bya'o// dhārayedābādhikaḥ kacchapuṭaṃ bhaiṣajyanidhānāya vi.sū.76kha/93; glānīyaḥ — sman pa ngan g.yo can 'ga' zhig gis nad pa 'ga' zhig sman byin nas bsams pa kuhakenaikatareṇa vaidyena kasmaiścid glānīyauṣadhaṃ dadānena cintitam abhi.sphu.328ka/1224; āmayāvī mi.ko.51kha

{{#arraymap:nad pa

|; |@@@ | | }}