nags na gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nags na gnas pa
* saṃ.
  1. vanavāsaḥ — bdag ni yongs su bor nas bu/ /nags su 'gro bar mi 'os so/ /khyod ni nags na gnas pa dag/ /dgra rnams yid la re ba yin// na māṃ putra parityajya gahanaṃ gantumarhasi bhavantu tava śatrūṇāṃ vanavāsamanorathāḥ a.ka.250ka/29.33; vane nivasanam — bu kwa (kye )nags na gnas pa ni/ /rdul gyi gos dang mtshungs pa ste// vane nivasanaṃ putra pāṃśuprāvaraṇaṃ samam a.ka.249kha/29.30; vanāśā — nags gnas 'dod chung chog shes dang/ /sbyangs pa yang dag sdom bsten dang// vanāśā'lpecchatā tuṣṭirdhūtasaṃlekhasevanam abhi.a.4ka/1.54
  2. vanaukaḥ, vanavāsī — de yi mthu yis de dag tu/ /nags na gnas pa thams cad kyis/ /rang bzhin khon gyi me spangs nas/ /sems kyi spyod tshul bsil bar gyur// babhūvustatprabhāveṇa tatra sarvavanaukasām jātivairānalatyāgaśītalāścittavṛttayaḥ a.ka.250kha/29.40; vananivāsī — gel pa'i nags gnas ri bong gyur pa'i tshe/ /legs spyod ri bong tshogs gyur de la bstan// āsi śaśo vanagulmanivāsī śāsati taṃ sukṛte śaśavargam rā.pa.239kha/136
  3. vānaprasthaḥ — brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye a.ko.2.7.3; vane prastho vanaprasthaḥ tatra bhavaḥ vānaprasthaḥ a.vi.2.7.3; dra. nags na rab tu gnas pa/
  • nā. vanavāsī, mahāsthaviraḥ mi. ko.109ka

{{#arraymap:nags na gnas pa

|; |@@@ | | }}