nal phrug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nal phrug
# jārajātaḥ, upapatijātasantānaḥ — de lta yin dang khyod nal phrug nyid du 'gyur ro snyam du bsams pa yin no// tataśca jārajātatvamāpannaṃ bhavata iti bhāvaḥ ta.pa.287kha/1037
  1. bandhulaḥ, asatīsutaḥ — atha bāndhakineyaḥ syād bandhulaścāsatīsutaḥ kaulaṭeyaḥ kaulaṭeraḥ a.ko.2.6.26; svakulapariṇāhāya bandhūn lāti svakīyān karotīti bandhulaḥ lā ādāne a.vi.2.6.26
  2. pārastraiṇeyaḥ, parastrīputraḥ — pārastraiṇeyastu parastriyāḥ a.ko.2.6.24; parastriyāḥ putraḥ pārastraiṇeyaḥ a.vi.2.6.24.

{{#arraymap:nal phrug

|; |@@@ | | }}