nam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nam
* saṃ. = mtshan mo rātram, rātriḥ — nam gyi cha stod dang nam gyi cha smad la mi nyal bar sbyor ba'i rjes su brtson pa nyid pūrvarātrāpararātraṃ jāgarikānuyuktatā śrā. bhū.6ka/11; bdag gis nam phyed dam zla ba shar ba'am zla ba nub pa'i tshe sad par bya'o// ardharātre candrodaye candrāstamaye vā mayā praboddhavyam abhi.sphu.298ka/1155; tamasvinī — atha śarvarī…vibhāvarītamasvinyau rajanī yāminī tamī a.ko.1.4.5; tamo'syāmastīti tamasvinī a.vi.1.4.5;
  • avya.
  1. = gang tshe kadā — 'o na nam 'gyur zhe na kadā tarhi bhavati abhi.bhā.227kha/764; yadā—'di dag thams cad rnam spangs shing/ /snang ba med par nam gyur pa ('gyur ba)// vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet la.a.94kha/41; gzhan du na nam mngon par bshad pa de'i tshe kun shes shing thos pa'i lam du 'gyur ro// anyatra yadā'bhibhāṣyate tadā ājñāyate, śravaṇapathaṃ cādhigacchati su.pa. 48ka/25; bcom ldan 'das bdag ri dang ri sul dang nags khrod dangshing drung dben par gdugs la gnas pa'i slad du rtag par nam mchi ba yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi…vṛkṣamūlānyekāntāni divāvihārāya sa.pu.25ka/44
  2. vā — byi'u 'di gson nam mi gson kimayaṃ caṭako jīvati na vā abhi.sphu.322ka/1212; nus pa de don gcig la nges pa yin nam don du ma la nges pa yin sā śaktirekārthaniyatā vā bhavet, nānārthaniyatā vā ta.pa.198kha/863; bsam gtan nam gzugs med pa dag pa pa 'thob śuddhakaṃ vā pratilabhate dhyānam, ārūpyaṃ vā abhi.sphu.297ka/1152; phyin ci log gi don can nam bden pa'i don can nyid kyis te rgyu rnam pa gnyis kyis don dang ldan pa yin te/ dvābhyāṃ prakārābhyāmarthavattā bhavati — aviparītārthatvena, viparītārthatvena vā ta.pa.42kha/534; dra.nam khyod sde snod gsum ma lobs kyi bar du nga dang phrad du ma 'ong cig tāvatte'smākaṃ darśanaṃ na deyam, yāvattrayaḥ piṭakā adhītāḥ a.śa.227kha/210; ci dgra bcom pa drug po 'di dag dang po kho na nas de'i rigs can kho na dag cig yin nam 'on te/ phyis yin zhe na kiṃ punarete ṣaḍarhanta ādita eva tadgotrā bhavanti? atha paścāt abhi.bhā.31kha/990; 'on te b+ha ra ta 'don par byed pa la yang de skad du brjod par nus pa ma yin nam nanu ca bhāratādhyayane'pi śakyamevaṃ vaktum ta.pa.164kha/783.

{{#arraymap:nam

|; |@@@ | | }}