nam mkha'i dbyings ltar yangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nam mkha'i dbyings ltar yangs pa
pā. ākāśadhātuvipulaḥ, bodhisattvasamādhiviśeṣaḥ — byang chub sems dpa' ye shes de lta bu dang ldan zhing dbang bskur ba'i sa thob pa de la byang chub sems dpa'i ting nge 'dzin dri ma med pa zhes bya ba mngon du 'gyur ro//…nam mkha'i dbyings ltar yangs pa zhes bya ba dang evaṃjñānānugatasya bodhisattvasya abhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati…ākāśadhātuvipulaśca nāma da.bhū.261kha/55.

{{#arraymap:nam mkha'i dbyings ltar yangs pa

|; |@@@ | | }}