nam mkha'i khams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nam mkha'i khams
pā.
  1. ākāśadhātuḥ, dhātubhedaḥ — khams drugsa'i khams dang chu'i khams dang me'i khams dang rlung gi khams dang nam mkha'i khams dang rnam par shes pa'i khams so// ṣaḍ dhātavaḥ pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca śrā.bhū.82ka/211; khams bzhi po 'di rnams las/ sa'i khams dang chu'i khams dang rlung gi khams bas ni nam mkha'i khams nyid stobs dang ldan pa eṣāṃ caturṇāṃ dhātūnāṃ pṛthivīdhātorabdhātorvāyudhātorākāśadhātureva balī ra.vyā.98ka/44; vyomadhātuḥ — rang bzhin nam mkha'i khams bzhin du/ /de bzhin can (gzhi can )min gnas pa med// tadamūlāpratiṣṭhānā prakṛtirvyomadhātuvat ra.vi.57ka/43
  2. khadhātuḥ, sarvākāraśūnyatā — e yig dang gsang ba dang pad+ma dang chos 'byung dang nam mkha'i khams danggsang ba'i ming rnams kyi nang nas e yig gcig pu gtso bo'i ming ma yin te/ thams cad kyis rnam pa thams cad pa'i stong pa nyid go bar byed pa'i phyir ro// ekārarahasyapadmadharmodayakhadhātu…guhyasaṃjñānāṃ madhye naikā ekārasaṃjñā pradhānā, sarvāsāṃ sarvākāraśūnyatāpratipādakatvāt vi.pra.135kha/75; e waM nam mkha'i khams su brjod// evaṃ khadhāturityuktam gu.si.8ka/17; padmam — nam mkha'i khams ni pad ma la/ /b+ha ga zhes bya ye shes brjod// khadhātāviti padmeṣu jñānaṃ bhagamiti smṛtam he.ta.9kha/28.

{{#arraymap:nam mkha'i khams

|; |@@@ | | }}