nam mkha'i me tog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nam mkha'i me tog
ākāśakusumam — de lta yin dang nam mkha'i me tog bzhin du tshad ma nyid du yang mi 'gyur ro// tataścākāśakusumavadeva prāmāṇyamapi na syāt ta.pa.174kha/807; ākāśapuṣpam — nam mkha'i me tog mo gsham bur/ /gang tshe 'dus byas mthong ba na// baṃdhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam la.a.89ka/36; khapuṣpam—de'i tshe gnyen po la ltos pa dang bral bas nam mkha'i me tog gi phreng ba ltar stong pa nyid kyang yod pa ma yin no zhes nges par bya'o// tadā pratipakṣanirapekṣatvācchūnyatāpi khapuṣpamālāvannāstītyavasīyatām pra.pa.83ka/107; de'i tshe rgyu med pa yod par ga la 'gyur te/ nam mkha'i me tog gi dri zhim po bzhin no// tadidānīṃ kuta eva nirhetukaṃ bhaviṣyati khapuṣpasaugandhyavat pra.pa.80ka/102; dngos po dngos gzhan mtshungs pa yin/ /nam mkha'i me tog khyad par med// bhāvo bhāvāntarāttulyaḥ khapuṣpānna viśiṣyate ta.sa.62kha/593; vyomakusumam — med pa nam mkha'i me tog la sogs pa'am/ bye ma rnams la til mar ni gang du yang bya bar nus pa ma yin te na hyasanto vyomakusumādayaḥ kvacidapi śakyante kartum, sikatāsu vā tailam ta.pa.221ka/913; nam mkha'i me tog 'phreng ba bzhin/ /dag pa rnam kun nyid du med// khapuṣpamāleva satī sarvathā naiva jāyate a.ka.150ka/14.130.

{{#arraymap:nam mkha'i me tog

|; |@@@ | | }}