nam phyed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nam phyed
= mtshan phyed ardharātram — nyi ma gung ngam nam phyed na/ /'di ni rnam pa kun du shis// madhyāhne'rdharātre vā idaṃ śasyati sarvathā gu.sa.126ka/77; ardharātrasamayaḥ — de na lha rnams kyis lteng rgyas kyi sde dpon gyi grong na dga' byed ces bya ba'i grong mi zhig yod pa'i bu mo legs skyes ma la nam phyed tsam na smras pa tatra devatābhirurubilvāsenāpatigrāmake nandikagrāmikaduhituḥ sujātāyā ārocitamabhūdardharātrasamaye la.vi.131kha/195; madhyamo yāmaḥ — de bzhin gshegs pa ni do nub nam phyed na phung po lhag ma med pa'i mya ngan las 'das pa'i dbyings su yongs su mya ngan las 'da' bar 'gyur gyis adya tathāgatasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati a.śa.111ka/101; niśīthaḥ mi.ko.133ka

{{#arraymap:nam phyed

|; |@@@ | | }}