nang du

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nang du
antaḥ — de yang mang po'i nang du ni/ /bde bar byon nas rtsal gyis phongs// bahūnāṃ tu punarmadhye svāgate'pi daridratā gu.si.4ka/9; āntaram — rgyu de yang rmi lam la sogs pa'i (sogs pa bzhin )nang du yang srid pa'i phyir ro// tattu kāraṇaṃ svapnādāvivāntaramapi sambhāvyam ta.pa.182ka/825; arvāk — mtshams chen po'i nang du dge slong thams cad kyis chos gos dag dang mi 'bral ba'i gnang ba sbyin par bya'o// mahatyāḥ sīmāyā arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇāmavipravāsasaṃvṛttirdātavyā vi.va.140ka/2.116; tale — khyab bdag gzugs/ /rdzogs sangs dkyil 'khor nang du mthong bar 'gyur// saṃbuddhamaṇḍalataleṣu vibhorvibhūtiṃ…vyavalokayanti ra.vi.66kha/96; madhye — mchog tshogs nang du agragaṇasya madhye sū.a.147kha/28; garbhe — de bzhin du sa'i nang du gter gzhug par bya tathā bhūmigarbhe nidhāpanīyam vi.pra.95kha/3.8; adhyātmani — 'dir phyi 'jig rten gyi khams dang nang lus dang gzhan brtags pa'i dkyil 'khor la spro ba dang bsdu ba ni atra bāhye lokadhātau dehe'dhyātmani pare kalpitamaṇḍale spharaṇaṃ ca nidhanatā ca vi.pra.45kha/4.47;

{{#arraymap:nang du

|; |@@@ | | }}