nang mi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nang mi
antarjanaḥ — de'i tshe shAkya'i bu mo sa 'tsho mas gtam de thos nas nang mi rnams kyi mdun du 'dug ste/ tshigs su bcad pa 'di dag smras so// tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata la.vi.81ka/108; de nas de'i pha ma dang nang mi rnams kyis sngon ma mthong ba'i gus par sgrim pa mthong nas mchog tu ya mtshan du gyur to// athāsya mātāpitarāvantarjanaścādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayamāpannāḥ a.śa.10kha/9; svajanaḥ — mas kyang ma bgyisnang mi dang gnyen gyi tshogs kyis kyang ma bgyis na mātrā kṛtaṃ…neṣṭena svajanabandhuvargeṇa a.śa.78ka/69; nang gi mi dang phyi mi 'dra bar snyoms// samaprabhāvā svajane jane ca jā.mā.72kha/84.

{{#arraymap:nang mi

|; |@@@ | | }}