nas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nas
* saṃ.
  1. yavaḥ i. śasyaviśeṣaḥ — nas kyi myu gu la sogs pa yavādiprasavānām pra.a.43ka/49; de bzhin du grangs ji lta bas so ba la sogs pa 'bru'i tshogs rnams te/…gsum pa ni mau Tha dang tri pu Ta dang yungs nag dang nas dang mon sran no// evaṃ yathāsaṃkhyaṃ dhānyādiśasyasamūham…tṛtīyam—mauṭham, tripuṭaḥ, kṛṣṇasarṣapāḥ, yavāḥ, māṣāḥ vi.pra.149kha/3.96 ii. mānabhedaḥ — yungs 'bru bdun la ni nas gcig go// saptasarṣapādyavaḥ la.vi.77ka/104
  2. yāvakaḥ — syād yāvakastu kulmāṣaḥ a.ko.2.9.18; yūyate pākasamaye'lpāmbhasā yujyata iti yāvakaḥ yuñ bandhane a.vi.2.9.18; kulmāṣaḥ — nas kyi dar thug kulmāṣapiṇḍikā vi.va.166kha/1.55;
  • pratya.
  1. vibhaktipratyayaḥ ('byung khungs) — 'jig rten 'di nas 'jig rten pha rol du skye ba asmāllokāt paraloka upapattiḥ abhi.sphu.289ka/1134; yul gzhan nas 'ongs pa anyadeśādāgamanam ta.pa.304kha/322; de'i kha nas ni pad ma'i dri 'byung la tasya mukhātpadmagandho vāti a.śa.64ka/56; sems can thams cad 'khor ba'i btson ra nas gdon to// sarvasattvān saṃsāracārakānniṣkrāmayeyam śi.sa.187kha/186; mtsho nas byung nas hradādabhyudgatya vi.va.205kha/1.79; ting nge 'dzin de dag gis zhing nas zhing du 'dong ngo// taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti la.a.84ka/31; shing gi rtse mo nas ltung ba vṛkṣādimūrdhabhyaḥ…pātaḥ abhi.sphu.167ka/908; kye slob dpon yi ge drug cu rtsa bzhi po de dag gi nang nas bdag la gang bslab āsāṃ bho upādhyāya catuṣṣaṣṭilipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi la.vi.66kha/88; lha'i drang srong nang nas gcig devarṣīṇāmanyatamaḥ jā.mā.174ka/201
  2. ktvā–pratyayatvena prayogaḥ : (mthong nas dṛṣṭvā) — mdun du klu yi bu mo dag/ /mthong nas 'di dag ci zhes dris// kimetaditi papraccha dṛṣṭvā'gre nāgakanyakām a.ka.354ka/47.32; phyogs bzhir skyabs med mthong nas ni/ /de nas kun du yi mug 'gyur// trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ bo.a.5kha/2.47; (rig nas viditvā) — pha de bde bar 'dug par rig nas su/ /byis pa de dag lhags nas 'di skad smra// sukhasthitaṃ taṃ pitaraṃ viditvā upagamya te dāraka evamāhuḥ sa.pu.35kha/61; (dran nas smṛtvā)— sras ni dran nas 'dod dang bcas par gyur// smṛtvā sutaṃ sotsukatāmavāpa a.ka.192ka/22.2; (brtsigs nas kārayitvā)—sku gdung gi mchod rten brtsigs nas blon po'i tshogs dang bcas pas til mar gyis bskus te śarīrastūpaṃ kārayitvā amātyagaṇasahāyena tailābhiṣeko dattaḥ a.śa.243kha/223
  3. lyap–pratyayatvena prayogaḥ : (phyag 'tshal nas namaskṛtya) — phyag 'tshal nas zhes bya ba ni bya ba gzhan la ltos pa yin pa'i phyir ci zhig bya zhes dris so// kiṃ kariṣyatīti praśnaḥ namaskṛtyeti ktvāvidheḥ kriyāntarāpekṣatvāt abhi.sphu.6ka/10; (bsams nas saṃcintya) — de ltar yun ring bsams nas ni// iti saṃcintya suciram a.ka.49kha/5.31; (dbang byas nas adhikṛtya) — dpe 'di nyid dbang byas nas ni/ /de skad bshad min nodāharaṇamevaikamadhikṛtyedamucyate pra.vā.144ka/4.121; (thob nas prāpya) — khyod nyid thob nas da lta ni/ /skye dgu rgyal po bzang ldan gyur// rājanvatyaḥ prajā jātā bhavantaṃ prāpya sāmpratam kā.ā.334kha/3.6; (brtags nas nirūpya) — dang por 'byor pa brtags nas ni/ /brtsam mam yang na mi brtsam bya// pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā bo.a.22ka/7.47; (gtad nas upanibadhya) — rkang pa'i mthe bo gcig cig la sems gtad nas rkang pa'i mthe bo myugs par lta ba ekasmin pādāṃguṣṭhe mana upanibadhya pādāṃguṣṭhaṃ klidyamānaṃ paśyati abhi.sphu.162ka/896
  4. tasil–pratyayatvena prayogaḥ : (mdun nas agrataḥ) — gang gis nag mo bdag mdun nas/ /skra nas bzung ste drangs gyur pa// nigṛhya keśeṣvākṛṣṭā kṛṣṇā yenāgrato mama kā.ā.331kha/2.279; (dang po nas āditaḥ) — gal te dang po nas de'i rtsom pa zhig med na yadi tasyāditastatprārambho nāsīt abhi.sphu.158ka/886; tisal-pratyayatvena prayogaḥ :(gang nas kutaḥ) — tshe dang ldan pa dag khyed gang nas da 'dir 'ongs kuto yūyamāyuṣmantaḥ etarhyāgacchatha vi.va.241ka/2.142; (de nas tataḥ) — de nas rgyal po zas gtsang mas ser skya'i gnas kyi grong khyer chen por dril gyi sgra bsgrags te tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma la.vi.74kha/101; ('di nas itaḥ) — nags khung stug po'i 'jigs pa mang po 'di nas bahupratibhayādgahanāditaḥ jā.mā.144ka/167;

{{#arraymap:nas

|; |@@@ | | }}