nga rgyal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nga rgyal
* saṃ. mānaḥ — mānaścittasyonnatiḥ bo.pa.62; ahaṃkāraḥ — ahaṃkāra ivātyuccaśirāḥ so'drirvyagīryata a.ka.25.24; ahaṃkṛtiḥ — tadā sarvā ahaṃkṛtayaḥ ahaṃkārā yugapadbhaveyuḥ ta.pa.211kha/139; abhimānaḥ — śamamātrābhimānaśca tathā'parijayo mataḥ sū.a.162kha/53; madaḥ — vidvānapi jñānamadānabhijñaḥ jā.mā.92/55; garvaḥ mi.ko.12ka; ṭaṅkaḥ śrī.ko.164ka;
  • pā.
  1. mānaḥ i. caitasikabhedaḥ ma.vyu.1946 ii. anuśayabhedaḥ — mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ ṣaḍrāgabhedā saptoktāḥ abhi.ko.5.1 iii. mānabhedaḥ — sapta mānāḥ; mānaḥ, atimānaḥ, mānātimānaḥ, asmimānaḥ, abhimānaḥ, ūnamānaḥ, mithyāmānaśca abhi.bhā.232ka/782 iv. bodhiparipanthakārakadharmaḥ — catvāra ime rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārakā dharmāḥ…aśraddadhānatā…kausīdyam…mānaḥ… īrṣyāmātsaryacittaṃ rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ rā.pa.235kha/130
  2. (sāṃ.da.) ahaṃkāraḥ, tattvabhedaḥ — prakṛtermahāṃstato'haṃkārastasmād gaṇaśca ṣoḍaśakaḥ tasmādapi ṣoḍaśakāt pañcabhyaḥ pañcabhūtāni ta.pa.147ka/21.

{{#arraymap:nga rgyal

|; |@@@ | | }}